________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धतत्वम् । पसम्बन्धिनोऽपि मठब्राह्मणादेरपि प्रेतवाडाधिकारित्वात् । पतएव शातातपेनापि “प्रेतान्तनामगोवाभ्यमुत्सृजेदुपतिष्ठ. बाम्" इत्युक्तम् पत्र प्रेतस्यान्तः प्रेतान्तो न तु सम्बन्धिवाचकस्यान्तः न वा मैथिलोतो बहुब्रोहिस्तस्य तत्पुरुषापेक्षया जघन्यत्वात् प्रेतपदस्य सम्बन्धिस्थानीयखेन तत्पुरुषस्यैव युक्तात्वाच। ततश्च प्रेतान्त नाम च गोत्रञ्च इति इन्दः अतएव तर्पणे विष्णुः प्रपश्च सर्वे शवस्पर्शिनो गत्वा पिटपदस्थाने प्रेतपदोहेन हितोयान्तं तर्पयेयुः पित्तशब्दोच्चारणे पिता भवति" इति एतेषां वचनानां न्यायमूलकत्वात् सांवत्सरिकखाद्धे एकोद्दिष्टविकतीभूतेऽपि प्राप्तपिवलोकोपाधिकपिटपदवन्मन्बेऽभिन्लापे च सम्बन्धिबोधकपिटनेनैवोल्लेखः । एवञ्च देवताभ्यः पिटभ्यो त्यत्र न प्रेतपदोहः पिपदस्य दिव्यपिटपरत्वात एवं नैकवचनोहोपि तथा मधुधौरस्तु नः पितेत्यस्य द्यौः स्वर्गः पिता पितेव सर्वस्याधिगम्यत्वात् मध्वस्तु मधुमयो भवविति भाग्थव्याख्याने। द्यौरिति पितेति पदयोः सामा. नाधिकरण्य प्रतीयले अत्र च द्युत्वपिटत्वयोर्भदेऽपि सामा. नाधिकरण्येनाभेदावगमात् दिवः पिळसाधर्म्यप्राप्तिरिति पिटप्रदं पिटतुल्यपरं न तु जनकपरं प्राप्तपितृलोकपरं वेति तेन पत्र मन्त्रे पितेत्येव वक्तव्यं न तु प्रेतपदोह: न वा पितृशब्द न युनीतेत्यनेन निषेधः एवमामावेति मन्त्रे पितरेत्यत्र नोहः यदाहं श्राई करोमि तदा मातरपितरावागच्छतामित्यनुवजन क्रियमाणे श्राइफलस्य प्रार्थनौयत्वात् एवं वृद्धियाईऽव्येतेषु नान्दौमुखविशेषणं न देयमेवेति भन्यत्र सर्वत्रोत्सर्गवाक्ये मन्त्रे च पितृपदप्रयोगनिषेधात् प्रेतपदोहः कार्यः । अकोद्दिष्टे गोभिलानुक्त निषेधोऽभिधीयते। यथा विष्णुः । *एकवमन्त्रानहेतैकोद्दिष्टे” इति एकवत् एकवचनवदयाथ
For Private And Personal Use Only