________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२.७०
श्रातखम् ।
वास्या परदिने च वासरतृतीयांश मुहर्त्तव्यापिनो सतौ चौयमाणा तत्र परदिने चन्द्रक्ष्याभावेऽपि मुख्यापराहृलाभात् श्राद्धम् अन्यथा “यटा चतुर्दशौयामं तुरौयमनुपूरयेत्” इति विशेषाभिधानं व्यर्थं स्यात् अथ यत्र पूर्वाहे श्राइं तत्र "यद हस्त्वेव चन्द्रमा न दृश्येत ताममावास्यां कुर्वीत" इति गोभिलविरोधः । तथाविधचतुर्दशौयुक्तामावास्यायाः सिनो - बालीत्वेन प्रातञ्चन्द्रदर्शनात् । तत्राह स एव “ यदुक्त यदहस्त्वदेव दर्शनं नैति चन्द्रमाः । तत्त्यापेक्षया ज्ञेयं चौणे राजनि चेत्यपि । यदहस्त्व व चन्द्रमा न दृश्येत ताममावास्यां कुर्वीत " इति यगोभिलसूत्र तच्चन्द्रक्षयाभिप्रायकम् अन्यथा गोभिलोय तामसूत्रान्तरेण सह पौनरुक्त्यापत्तेः तस्मात् प्रथमसूत्र कुहपरं तच्च वर्द्धमानापचे नियतं क्षौणास्तम्भि तयोस्तु यथायोग्य मनुसरणीयम् एवच्च " यदस्वव चन्द्रमा न दृश्यत ताममावास्यां कुर्वीत” इति श्रुतिरेतत् समानार्थकं त्यन्तरं वा तदपि वर्द्धमानादिपरं न तु कात्यायनवचनात्तत्र क्षयलक्षणा कल्पतरुप्रभृतिभिरुक्ता युक्ता । “ श्रुतिस्मृतिविरोधे तु श्रुतिरेव गरौयसौ” इति विरोधात् । चौग इति कात्यायनेन मया यत् क्षौणे राजनीत्युक्त ं तदपि चन्द्रचयाभिप्रायम् “अथैवं दृश्यमानेऽप्येकदा " इति गोभिल सूत्रान्तरं व्यर्थं यदहस्त्वेवेत्यादिद्दितीयसूत्रप्राप्ततिथेः सिनौवालौत्वेनैव चन्द्रदर्शनप्राप्तिरित्यत आह स एव "यञ्चोक्तं दृश्यमानेऽपि तच्चतुर्दश्यपेक्षया । श्रमावास्यां प्रतीच्येत तदन्ते वापि निर्वपेत् ॥ दृश्यमानेऽध्येकदेति यदुक्तं तच्चतुर्दश्यां श्रादाय पूर्वसूत्रममावास्यापदोपादानाञ्चन्द्रक्षये सत्यमावास्याविषयम् । इदं पुनरित्यम्भूतचतुर्दशौविषयमिति श्राविवेकः तत् किममावास्या - वत् चतुर्दशीत्यत आह । श्रमावास्यां प्रतौच्यतेति उभय
For Private And Personal Use Only