________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
याइतत्वम् । मौय इत्यर्थः । तेन राक्षसौवेलायामपि मुहत्तहयमनुज्ञातम् प्रतिशब्दस्वरसात् अतएव हारीतः “त्रिमुहर्तापि कर्तव्या पूर्वा दर्शा च बह चैः” इति तेन पूर्वदिने मुहूर्त्तत्रयमावलाभे परदिने वासरतीयांशालाभे पूर्वदिन एव श्राहम्।
दर्श हैधे कुत्र बाई तनाह छन्दोगपरिशिष्टे कात्यायनः । “यदा चतुर्दशौयामं तुरीयमनुपूरयेत् । अमावास्या क्षीयमाणा तदैव श्राइमिष्यते ॥ चतुर्दशौयाममिति चतुर्दशौसम्बन्धिदिनयामं तहिनस्यामावास्यासम्बन्धेऽपि चतुदशीनिर्देशोऽधिकेन व्यपदेशा भवन्तौति न्यायात् तेन चतुर्दशौसम्बन्धिदिनस्य चतुर्थप्रहरं कृत्स्नं किञ्चिन्य नं वा अमावास्यानुपूरयेत् व्याप्नोति प्रहरत्रयव्यापिनोकिञ्चिदधिकप्रहरत्रयव्यापिनी वा चतुर्दशीत्ववगम्यते। ततश्चोभयवासगैयतीयांशसम्बन्धिपञ्चधा विभलापराह्रोयैकादशहादशमुहर्तयोः “व्रतोपवासनियमे घटिकैका यदा भवेत्। सा तिथिः सकला या पित्रर्थे चापरालिको" ॥ इति भविथपुराणात् मुहर्त्तान्यनदर्शलाभे वैधं नत्वेकदिनमात्रे सल्लाभे। पत्र वासरस्य रतीयांश इत्यनेनैव इंधानुदयात् एवं वैधे पूर्वदिनचतुर्दश्यपेक्षया परदिने प्रमावास्था क्षोयमाणा न्यून कालव्यापिनी न तु पूर्वापरदिवसीययावञ्चतुर्दश्यपेक्षयाऽनुपस्थितेः। एवं स्तम्भिता वर्द्धमानयो. रपि तदैव पूर्वदिन एव पत्र चन्द्रक्षयश्चतुर्दश्यष्टमयामात् प्रभृत्यमावास्यासप्तमयामपर्यन्तमिति वक्ष्यते । ततश्चन्द्रक्षयानुरोधात् पूर्वदिने बाई तदैवेत्येवकारेण तिथिधे खण्डविशेषो नियम्यते कर्मणि खण्डान्तरव्युदासाय एवञ्च यत्र पूर्वापरदिने वासरतीयांशीयमुख्यापराह्ने मुहर्ती न दर्शलाभस्तत्रापि पूर्वदिने श्राद्धं वासरटतीयांशचन्द्रक्षयातिशब्दस्वरसात् त्रिमुहपौत्यनुरोधाच्च । यत्र तु पूर्वदिने त्रिमुहर्तमानव्यापिन्यमा
For Private And Personal Use Only