________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२६८
वाहतत्त्वम् । तिथेाभे परत कुतपमालाभे शक्लपक्षेऽपि पूर्वदिने एकोद्दिष्टम् उमयप्रात्यनुरोधात्। पूर्वदिने कुतपालाभे परत तलाभे कृष्णपक्षेऽपि परदिन एव समाप्तिकालादारम्मकालस्य बल. वत्त्वात् । तथाच बौधायनः। “यो यस्य विहितः कालः कर्मणस्तदुपक्रमे। तिथिर्याभिमता सा तु कार्यानोपक्रमो. जिमता ॥ अतएव मदनपारिजाते लोकाक्षिः। "गणि. ताज्ज्ञायते कालो यत्न तिष्ठन्ति देवताः। वरमेकाहुतिः काले नाकाले लक्षकोटयः” । उभयत्र कुतपमानालाभे शक्लपक्षेऽषि पूर्वदिने समाप्तिकालानुरोधात् पूर्वदिने रौहिणालाभे परत्र सप्तममुहर्तलामे कृष्णपक्षेऽपि परदिने मध्याहानुरोधात्। ग्रहणादौ रानावपि सानाहादिकमाह देवलः । “राहुदर्शनसंक्रान्तिविवाहात्ययवृद्विषु । सानदानादिकं कुर्युनिशिकाम्यव्रतेषु च” ॥ आदिशब्दः थाहादिपरः "स्नानं दानं तपः श्राश्रमनन्तं राहुदर्शने। पासुरी राविरन्यत्र तस्मात्तां परिवर्जयेत् ॥ इति यमवचने तथा समभिव्याहारात्। __ अथामावास्याचाहकालः । तत्र छन्दोगपरिशिष्टम् पिण्डावाहार्यकं श्राई क्षौणे राजनि शस्यते । वासरस्य रतीयांश नातिसध्यासमोपतः" ॥ पिण्डान्बाहार्यकमिति "ततः प्रभृति पितरः पिण्डसंज्ञान्तु लेभिरे" इति मत्यपुराणात् पिण्डानां पितृणाम् अन्वाहायं मासैकढप्तिजनकं यत्तथा। तथाच मनुः। "पिण्डानां मासिकं बाइमन्वाहार्य विदुर्बुधाः । राजनि चन्द्र शस्यत इत्यनेन कचिञ्चन्द्रक्षयाभावेऽपि श्राई सूचितम् एतादृग् व्युत्पत्तेः साग्निनिरग्निसाधारणत्वन वक्ष्यमाणकात्यायनोकरीत्या सोणा स्तम्भिता वईमानाभेदः साधारणः वासरस्य रतीयांश विधाविभक्तास्य दिनस्य रतौयभागेनातिसन्ध्यासमोपत प्रति सध्यासमोपमुहर्त प्रापद्यपि वर्ज
For Private And Personal Use Only