________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रावसत्त्वम् । प्रात्यप्राप्त्योः शलपक्षकष्णपक्षभेदेन व्यवस्था। “शुक्लपक्षे तिथिर्णाधा यस्यामधुदितो रविः। कृष्णपक्षे तिथिर्गाद्या यस्वामस्तमितो रविः”। इति विष्णुधर्मोत्तरात्। “हितीधादिकयुग्मानां पूज्यता नियमादिषु । एकोद्दिष्टादिवयादी जासहधादिचोदना" ॥ इति व्यासनिगमवचनाच नियमादिषु व्रतादिदैवक्त्येषु एकोद्दिष्टादिद्यादौ एकोद्दिष्टादित्राहनिमित्तीभूततिधिविशेषस्य वृद्यादौ वृद्यादावित्यादिशब्दात् क्षवस्तम्भितत्वे ग्राह्य तथात्वं च श्राद्धकरणस्य सन्देहे पूर्वी. कानुसारेण ह्रासब्रह्मादिचोदनाहासादिविधायको नियामक इति यावत् अत्र हासहद्धी चन्द्रस्य ताभ्यां शतकृष्णपक्षी लक्ष्येते शुक्लपचे तिथिोत्यादि पूर्ववचनैकवाक्यत्वात् प्रादिशब्दन ययास्तमित्युक्त सूर्यास्तसम्बन्धितिथिरिति। एवञ्च “हाहन्तु व्यापिनी चेत् स्यान्मृताहस्य तु या तिथिः । पूर्वस्यां निर्वपेत् पिण्ड मित्याङ्गिरसभाषितम् इति। सुमन्तुवचने मृततिथेरुभयदिने ग्राहकालव्यापित्वं पक्षभेदमनात्य यत् पूर्वदिने श्राविधानं तन्मताहविहितपावणमपिण्डीकरणो. भयत्राइपरं ययास्तमित्येकवाक्यत्वात् नवेकोहिष्टविषयम् । एकोद्दिष्टादिद्यादावित्यु सवचनविरोधात् “एकोद्दिष्टन्तु मध्याः " इति प्रागुतवचनविरोधाश्च ।
मध्यात विशेषमा कालमाधवौये व्यासः। “कुतपप्रथमभागे एकोद्दिष्टमुपक्रमत्। पावर्तनसमौपे वा तत्रैव नियतात्मवान् ॥ पावर्तनं पश्चिमदिगवस्थितच्छायाया: पूर्वदिग्ममनारभकालः तमोपे कुतपशेषदण्डे गीतमः । “भारभ्य कुतप बाई कुर्यादारोहिणं बुधः । विधितो विधिमास्थाय रौहिणन्तु न लङ्घयेत्” इति ॥ एतद्वचनद्वयं भुजबलभीमे भोजदेवेन धृतम्। वेन पूर्वदिवसीय कुतपरौहिणयोस्तत्त
For Private And Personal Use Only