________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२६६
थाहतत्वम् । राहिकवाडे “अहो मुहर्ता विख्याता दशपञ्च च सर्वदा। तत्राष्टमो मुहर्तों यः स काल: कुलपः स्मृतः” ॥ इनि तहचनान्तरोक्त कुतवस्य पञ्चमत्वेनाभिधानं तद्रौहिणादपि गोणापराह्न कालपरम्। न च ऊर्द्ध मुहर्तात् कुतपान्मुहलपञ्चकमिति बयोदशमुहर्तात्मकं नारायणोपाध्यायोक्तं युक्तमिति वाच्यम्। “अपराहे तु संप्राप्ते अभिजिद्रोहिणोदये। यदन दीयते जन्तीस्तदक्षयमुदाहृतम् ॥ इति मत्स्यपुराणविरोधात तस्मान्मुहर्तपञ्चकमित्वव कुतपादिति ल्यवलोफे पञ्चमी तेन कुतपमारभ्येत्यर्थः । अपराहे तु संप्राप्त इत्यत्र अभिजि. द्रोहिणोदये अष्टमनवममुहर्तयोरुदयाचलसम्बन्धे यौणापराहकालरूपे यहीयते तदक्षयमित्यर्थः एतत् प्रशंसनं “रात्री बाव न कुर्वोत राक्षसी कौतिता हिसा। सध्ययोरुभयो. चैव सूर्ये चैवाचिरोहिते पनि मनापर्युदस्ते तरकालापेक्षया न तु मुख्यापराहापेक्षया मुहर्तचतुष्टयं मुहर्तपक्षक अत्यन बाशब्देनानयोhणकालवाभिधानात् । ततश्च रानादिपय्युदस्तरकाल कुतपादिमुहर्तपञ्चकरोहिणादि-मुहतंचतुष्टय-दशमादमुहर्तवयरूपकालचतुष्टयमापराविकचाई विहितप्रशस्त-प्रशस्त तर-प्रशस्ततमत्वेन बोध्यम् । अक्षयादिफलश्रुतेः । एवमन्यस्मिन् पूर्वाह्वादिविहिते श्राद्ध यथायथं बोध्यम् । अत्र चतिथिविशेषविहितबाहानामुभयदिवसीयमुख्य काले तत्ततिथिलाभे आपरालिकवादस्य पूर्वतिथौ कर्तव्यता “ययास्त सविता याति पितरस्तामुपासते। तिथिन्तेभ्योऽपराहो हि खयं दत्तः स्वयम्भवा" ॥ इति गृह्यपरिशिष्ट्रवचने अपराहो दत्त इति हेतुन्निगदेनास्तगामितिथित्व न पितृणामुपास्यवाभिधानात् । उभयदिनमुख्यकालालामे तु परदिने गौणापराहलामात् तत्रैव श्राद्ध आपरालिकेतराई तूमयदिने
For Private And Personal Use Only