________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२६४
थाहतत्वम् । लाभे नवेनैव वैखदेवं कृत्वा नवञ्च ब्राह्मणेभ्यो दत्त्वा ब्राह्मणानुन्नां यहोवा भोजनादिकं कर्त्तव्यमाह रेणुकाचार्यनव्यवई. मानधृता स्मृतिः । “दत्त्वैवं ब्राह्मणेभ्यश्च हुत्वा वा वैश्वदेविकम् । अन्योनवान्नमश्नौयादिति बौधायनोऽब्रवीत् ॥ अन्यः श्राद्धकरणासमर्थः श्राद्यानधिकारौ च अतएव विधवया नवमेको द्दिष्टे दीयते भुज्यते चेति। . अथ पौर्णमासीत्राधम् । “विष्णुधर्मोत्तरे पौर्णमासी तया माघौ श्रावणौ च नरोत्तम । प्रौष्ठपद्यामतीतायां तथा कृष्णा बयोदशौ ॥ एतांस्तु भाइ कालान् वै नित्यानाह प्रजापतिः"। प्रौष्ठ पार्द्ध कृष्णा त्रयोदशौ मघायुक्तव पूर्वोक्तवचनात् । अन्यथा विध्यन्तरकल्पनायत्तः ।
अथ श्राइवेला। ब्रह्मपुराणम् । “पूर्वा माटकं श्राद्धमपराले तु पैटकम्। एकोद्दिष्ट न्तु मध्याहे प्रातहदिनिमितकम् ॥ मारकमबष्ट काथाद्धं यथा शङ्खः। "पिनादिवि. कपत्नौषु भोज्यामातुः प्रति द्विजाः । स्त्रीणामेव तु तद् यस्यामाटाइमिहोचते" ॥ एतच्चान्वष्टकाबाई साग्निमात्रेण कर्तव्यं तथा च विष्णुः । अन्वष्ट काष्वष्टकावदग्नौ हुत्वा मात्र पितामो प्रपितामो पूर्ववत् ब्राह्मणान् भोजयित्वेति” । अत्र होमत्वादेवाग्निप्राप्तेरग्निग्रहणं तनियमार्थम् । न चाग्नौ करणहोमे विप्रपाण्यादेविधानादवापि तथेति वाथं प्रकृती. भूतबाइविध्युक्तस्याधारान्तरस्य विकृतीभूतश्राद्दे विशेषविहि. ताधारण वाधात् शरमयवर्हिषा कुशमयवहिर्वाधवत् । न वा लौकिकाग्नौ होमः। “न पैत्रजियो होमो लौकिकाग्नौ विधीयते' इति मनुवचनेन निषेधात्। श्राइचिन्तामणावस्वम्। "अपराहे तु पैलकम्इति अन्वष्टका शुक्लपक्ष: विहितपार्वणेतरपार्वणसपिण्डीकरणपरम्। पलपक्षस्य पूर्वा
For Private And Personal Use Only