________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
बादतत्त्वम् । कालमपेक्षते ॥ चन्द्रे च शङ्ख लवणच तारे तिधावभद्रे सिततण्डलांश्च । धान्यञ्च दद्यात् करणक्षवार योगे तिलान् हेममणिञ्च लग्ने" ॥ ऋक्षमविहितमक्षन' राजमार्तण्डे ताराभेदात् लवणपरिमाणमाह “एकत्रिपञ्चसप्तविजाय दद्यात् पलानि लवणस्यं । क्रमशो जनानि विपदि प्रत्यरिमरणाख्या नारकासु ॥ पलन्तु लौकिकर्मानैः साष्टरत्तिहिमासकम् । तोलकत्रितयं ज्ञेयं ज्योतिः स्मृतिसम्मतम् ॥ वामन पुरा. रणञ्च विष्ठयोव्यतिपाताच येऽन्येदुर्नीतिसम्भवाः। ते नाम स्मरणाविष्णोर्नाशं यान्ति महात्मन:” ॥ विष्णुधर्मोत्तरे। *सर्वाशुभानां परिमोक्षकारि संपूजनं देववरस्य विष्णोः” इति। ब्रह्मपुराणे। "प्राश्नीयात् दधिसंयुक्तं नवं विप्राभिमन्त्रितम्"। अभिमन्वितं “मन्त्रदेनाशे गायत्री" इति वच. नाहायचा इति। स्मृतिः । गृहीत्वा ब्राहाणानुजां सदधि प्राशयेनवम्। पत्र बौद्धभावे शालिना नतनाभावे पुरातनेन अपि प्राचादिकमाइ भट्टभाष्ये मुनिः। “महमेघौ व्रीहियवाभ्यां शरवसन्तयोयनेत्। श्यामाकैर्वनी वर्षासु आपत्कल्के अन्येन पुरातनैति" एहमेधौति मधुमेधाहिंसयोः मध. सङ्गमे चित्यत्र चकारेण पूर्वगणस्थ मेधासियोरनुत्तेः तेन मेसिार्थः तेन टहनिमित्तेन जाताया: “पञ्चसूना एहस्थस्य खुल्लौपेषल्युपस्करः। कण्डनी चोदकुम्भव बध्यते याच वाइयन्"। इति मनताया: पञ्चसूनारूपहिंसाया: कारौग्रहमेधोग्रस्थ वृत्यर्थः। सूदयन्ति प्राणेवियोजयन्तीति सूना प्राणिवधखानानि दुल्लीपाकस्थानं पेषणीदृशदुपलादिः उपस्करः ग्रहसम्मार्जन्यादि कण्ड नौ मूषलोदूखलादि याच एताः सूना बाहयन् व स्व कार्य योजयन् बध्यते पापनसम्बध्यते इत्यर्थः । नाचिन्तामणावस्येवम्। प्रेतमातापिटकस्य पुरातनधान्यात
For Private And Personal Use Only