________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
९६२
श्रावतत्त्वम् । धिकावशिष्टषड्रावयो मृगनेवा इति । तथोक्त ज्योमिषे । " ज्येष्ठाशेषाईगे सूर्य्ये मृगनेवानिशात्मके । नवान्त्रैर्भोजनं श्राद्ध जन्मचन्द्रे तिथौ न च " ॥ पत्र जन्मतिथिनिषेधात् तथा जन्मचतारं सितवासरमिति जन्मक्षं निषेधाञ्च "नन्दायां भार्गवदिने त्रयोदश्यां विजन्मनि" इत्यन विजन्मपदं जम्म तिथिनचवत्रिकपरं परवचने विजन्मान्वित इत्यत्रापि तथा । " सूखे चैष विशाखगे स्मरतिथौ पापे विजमान्विते । नन्दामन्दमहोजकाष्यदिवसे पौषे मधौ कार्त्तिके ॥ भेषुग्राहि शिवेषु विष्णुशयने कृष्णे शशिन्यष्टमे । श्राद्ध भोजनक नवानविहितं पुत्रार्थनांशप्रदम् ॥ सूख चैव विशाखगे मार्गभौर्षस्य विंशतिदण्डाधिक प्रथमदिनश्यावस्थिते सूर्ये । खारतिथी त्रयोदश्यां पाषे पञ्चमतारावये नन्दा प्रतिपत् षष्ठौ एकादशौ मन्दः शनिः महोजो मङ्गलः काव्यः शक्रः उग्रगणः पूर्वात्रयमघा भरण्यः परिशेषा शिव भाद्र । भोजराजः । "ब्रह्मा विष्णुवृहस्पती शशधरो मार्त्तण्डपौष्यादितौ । मैत्रे चित्रबिशाखवायुधनभे मूलाविवह्नौ तथा ॥ शक्रे वारुण ऋचके शुभदिने याचं नवं शस्यते । मन्दा भार्गव भूमिजेषु म भवेत् श्राद्धं नवान्रोद्भवम्” ॥ ब्रह्मादयः रोहिणी श्रवण पुष्य मृगशिरो हस्त रेवती पुनर्वसु अनुराधा चित्रा विशाखा खातौ धनिष्ठा मूलाविनो कृत्तिका ज्येष्ठा शतभिषाः । नवात्रया मूला कृत्तिका ज्येष्ठा विधानात्तच्छेषभक्षण प्राप्ते “ अश्लेषा कृत्तिका ज्येष्ठा मूला अपदकेषु च । भृगु भौमदिनै रिक्ततिथौ नाद्यावदनम् ॥ इति श्राद्धशेषाभोजमात्रपरम् पदं पूर्वभाद्रपदाः ।
"
चन्द्रताराद्यण्डौ प्रतौकारमाह देवलः । " की कुय्यात् फलावा चन्द्रादिशोभने बुधः । सुस्थकालेत्विदं नवें नार्त्तः
For Private And Personal Use Only