________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रातत्त्वम् ।
२६१
वनो वानप्रस्थः ।
वचनाच्च । श्यामाको व्रौहिविशेषः । अपरे कृष्णपक्षे धनुषि धनुःस्थार्के । “पोषे चैत्र कृष्णयचे नवान ं नाचरेद् बुधः । भवेज्जन्मान्तरे रोगी पितॄणां नोपतिष्ठते ॥ इति भोजराजवचनैकवाक्यत्वात् । एवञ्च सौरपोषवत् चैत्रोऽपि सौर एवं साहचय्यात् । अत्र धनुमनपर्य्युदासात् यवश्राद्धमुख्य कालपर्यन्तं माघफाल्गुनवेशाखेष्वपि नवान्नश्राह कार्य " एवमागामियागौय मुख्यकालादधस्तनः । स्वकालादुत्तरो गौण: काल: पूर्वस्य कर्मणः । यद्वागामिक्रिया मुख्य कालस्याप्यन्तरालवत् । गौणकालत्वमिच्छन्ति केचित् प्राक्तन कर्मणि” ॥ हरिहरपsतौ तथा दर्शनात् श्रधस्तनः पूर्वतनः वृक्षवच्छास्त्रे व्यवहारः । अन्तरालवत् मध्यकालस्येव । वस्तुतस्तु उत्तरक्रिया मुख्यकालं विना उत्तरक्रियाकरणपूर्वकाल एव पूर्वक्रिया कर्त्तव्या 1 " संस्कारा श्रतिपत्येरन् स्वकालांश्चेत् कथञ्चन । हुत्वेतदेव कुर्वीत येतूपनयनादधः ॥ इति इन्दोगपरिशिष्टात् संस्कारपात तथा व्यवहारात् अतएव श्राविवेकेऽपि धनुषः पर्य्युदासामाघादाविति सामान्यत उक्तम् । एवं यवश्रामपि हरिशयनात् पूर्वं कर्त्तव्यम् । “नवानं नैव नन्दायां न च सुप्ते जनार्द्दने । न कृष्णपचे धनुषि तुलायां नैव कारयेत्” ॥ इति ज्योतिर्वचनात् न च सुप्त जनाईन इति आश्विन शुक्लपक्षेतरपरम् । श्रखिनाधिकारे “ शुक्लपक्षे नवं धान्यं पक्कं ज्ञात्वा सुशोभनम् । गच्छेत् क्षेत्रो विधानेन गौतवाद्यपुरःसरः” ॥ इत्यभिधाय “तेन देवान् पितृश्वेव तर्पयेदचयेत्तथा” इति ब्रह्मपुराणात् मृगोनेताप्रापकीयासां रात्रौणामिति व्युत्पत्त्या नक्षत्रात्रेतुरित्यनेनात् विधानात् तत्पदं सिद्धम्। ततख मृगशिरः पूर्वाईन हचिकशेषे रात्रप्रारम्भात् चत्वारिंशद्दण्डा
For Private And Personal Use Only