________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२६०
बातत्वम् । छन्दोगपरिशिष्टौयं प्राधम्। अन्विति प्रोदनचरोः पश्चात् प्रतएव "पितरः स्पृहयन्त्यवमटकासु मधासु च। तस्माद्यात् सदोदयुक्तो विद्वत्सु ब्राह्मणेषु च ॥ इति शातातपेनोक्तम् । तस्मादन्नं प्रधानं पूजादिकन्तपकरणत्वेन शक्तानामावश्यक सदेति श्रवणात् ।
अथ मवाबादम्। शासातप: "नवोदके नवावेच गृहप्रच्छादने तथा। पितरः स्पृश्यन्त्यनमष्टकासु मधासु ध" ॥ नवोदके वर्षोपक्रमे। पार्दास्थरवाविति यावत् “पार्दीदितो विशाखान्त रविचारेण वर्षति" इति ज्योतिर्वचनात् रविचारेण रविगत्या। "प्राइटकाले समायाते रौद्र ऋक्षगते रवौ। नाडौवेधसमायोगे जलयोगं वदाम्यहम् ॥ इति रुद्रयामलाञ्च । रौद्रमाः । नवान्ने नवाबागमे पत्र नक्षत्रग्रहपौड़ासु दुष्ट स्वप्नावलोकने। इच्छाश्राद्धानि कुर्वीत नवशस्यागमे तथा” ॥ इति विष्णुपुराणाहक्ष्यमाणबहुतरवचनेषु मवानश्रुतेर्नवान्नागमत्वेनैव निमित्तत्व लाघवात्। “अमावास्यास्तिस्रोऽष्टका माघौप्रौष्ठ पार्द्ध कृष्ण त्रयोदशी व्रीहियवपाको व एतांस्तु श्राडकालान् वै नित्यानाह प्रजापतिः। श्राहमेतेवकुर्वाणो नरकं प्रतिपद्यते" ॥ इति विष्णुवचनं नवान्नागम. श्राइस्यैव व्रीहियवोभयप्राप्तिविषयकत्वेन विधायकं ग्रैमादिधान्यव्युदासाय शालिधान्यस्य तु प्राप्तिः। शरहसन्तयोः केचिनवयन्न प्रचक्षते । धान्यपाकवशादन्ये श्यामाको वनिनः स्मृतः ॥ इति छन्दोगपरिशिष्टे व्रौद्यप्राप्त्या नवशस्येष्टी शालिविधानाद् यजतुल्य न्यायात् श्राडेति तथा कल्पनात् । “चिके शक्लपक्षे तु नवानं शस्यते बुधैः । अपर क्रियमाणं हि धनु. येव कृतं भवेत् ॥ धनुषि यत् कृतं बाई मृगनेवासु रात्रिषु । पितरस्तन ग्रह्णन्ति नवाबामिषकाणिः ॥ इति वराह
For Private And Personal Use Only