________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्राह तत्त्वम् ।
२५८
श्राद्धं तत् प्राप्तिहेतुकम् । पूर्वाह्णेऽप्यथवा प्रातर्देशे स्वात् पूर्वदक्षिणे” ॥ तत्तत्प्राप्तैत्रवमिति कर्त्तव्यवचनेन तीर्थप्राप्तिनिमित्तक श्राद्धाभिधानेनोक्तस्याबाधात् । श्रतस्तौर्थ प्राप्तिनिमित्तकश्राद्ध एव तत्रिवृत्तेरिति तत्त्वम् । गङ्गावाक्यावल्याम् । “संवत्सरं द्विमासोनं पुनस्तौर्थं व्रजेद यदि । मुण्डनञ्चोपवासञ्च ततो यत्नेन कारयेत्” ॥ एतेन दशमासाभ्यन्तरे पुनर्गमने मुण्डनोपवासौ न काय्याविति सूचितम् ।
अथाष्टका श्राम् । वायुपुराणम् । “पित्रादानाय मूले स्रष्टकास्तिस्र एव च । कृष्णपचे वरिष्ठा डि पूर्वा चैन्द्रौ विभाव्यते ॥ प्राजापत्या द्वितीया स्यात् तृतीया वैश्वदेविको । श्राद्या पूपैः सदा काय्या मांसैरन्या भवेत्तथा ॥ शाकैः कार्य्या हृतौया स्यादेष द्रव्यगतो विधिः" ॥ मूले प्रधानस्थाने श्रमावस्या हि श्राद्धस्य प्रधानकालः तद्वदिति यावत् । ऐन्द्रौ साग्नेः इन्द्रदेवताकयागसम्बन्धात् । एवं प्रजापत्या वैश्वदेविको च मांसैः पशोः । तथाच गोभिलः । " यद्युवाल्पतरसम्भारः स्यादिति पशुनैव कुर्य्यादिति” यद्युवेति निपातसमुदायो यद्यप्यर्थं पशुरपि काम एव "छागोऽनादेशे पशुः” इति गोतमात् । न च " तैष्या ऊर्द्धमष्टम्यां गौः” इति गोभिलसूत्रेण गवोपदेशात् कथमनुपदिष्टत्त्वमिति वाच्यं तदसम्भवे पशुरित्यनेन यः पशुरुपदिष्टः तस्य विशेषतोऽनुपदिष्टत्वात् वस्तुतो हरिवंशे मृगोऽपि विहितः । " च्या कुस्तु विकुक्षिं वै भ्रष्टकायामथादिशत् । मांसमानय श्रादाय मृगं हत्वा महावल " ॥ इत्यादिना मृगमांसबोधनात् । पश्वंभावे स्थालीपाकेन यथा गोभिलः । अपि वा स्थालीपाकं कुर्वीतेति” एतद्दिधानन्तु " स्थालीपाकं पशुस्थाने कुर्य्यात् यद्यानुकल्पि कम् । श्रपयेत्तं सवत्सायास्तरुण्या गोः परस्यनु" इति ।
"
For Private And Personal Use Only