________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२५८
वाहतत्वम्। खधावाचनलोपोऽत्र विकिरस्तु न लुप्यते। अक्षय्यदक्षिणा खस्ति सौमनस्यमधास्त्विति” । अत्राविभक्तानामपि पृथक श्राइमाह शादचिन्तामणौ सातिः। “विभक्ता अविभक्ता वा कुर्यः श्राइमदैविकम्। मघासु च तथान्यत्र नाधिकार: पृथग्विना" ॥ दैविकं प्रत्याब्दिकमेकोद्दिष्टम्। अन्यत्र कृष्ण पक्षश्राद्धादौ नाधिकारी न नित्याधिकारः। “सपिण्डौकरणान्तानि यानि श्राद्धानि षोड़शः। पृथङ् नैव सताः कुर्य्यः पृथगद्रव्या अपि क्वचित् ॥ इत्यत्रापिना समुचितस्थापृथगट्रव्यस्य पुंसः सपिण्डीकरणान्तानोति विशेषणात्तदुत्तरथा द्वानां फलातिशयाथले न पृथक्त्वमपि प्रतीयते। पत्र मज.
छायायोगः फलातिशयार्थः। “नमस्य स्थापरे पक्षे मघाखिन्दुः करे रविः। यदा तदा गजच्छाया श्राद्ध पुण्यैरवाप्यते । इति स्मृते: करे इस्तानक्षत्रे कन्यादशमांशोपरि सपादत्रयोविंशतिदिनं यावत् अत्र दशदिवसे मघायुक्तत्रयोदशीसा परदिवसे मघासत्त्वेऽपि न कुञ्जरच्छायायोगः "योगो मघात्रयोदश्यां कुञ्जरच्छायसंजितः। भवेन्मधासंस्थे च शशिन्य करे स्थिते” इत्यत्र मघापदहयवैयापत्तेमघात्रयोदशीनिमित्तकश्राद्ध एव कुञ्जरच्छायस्य गुणफलत्वविधानात्। एते न पूर्वदिने मघात्रयोदशौथाई कृत्वा परदिने कुञ्जरच्छाये श्राई कार्यमिति मिश्रोतां हेयम्। अत्र कुञ्जरछायगजच्छाययोः पर्यायत्वात् मलमासे गजच्छायाप्रतिप्रसूतथाइस्य विषयत्वमिति मतं चिन्य वस्तुतोऽसम्भवान्न तथात्वमिति ध्येयम्।
अथ तीर्थवादम्। अत्र शुचेः प्राप्तात्तरविहितप्रथमदिन एव श्राई तेन पूर्वदिने राचसौवेलादावागमनेऽपि परदिने श्राद्धमविरुद्धम्। तथाच हलायुधः । “गत्वैव तीर्थ कर्त्तव्यं
For Private And Personal Use Only