SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्राइतत्वम् । २५७ पुत्रवता पिण्डरहितचाई कृते न पिण्डानुरोधादखयुक् कृष्णपक्षीयवादान्तरकरणीयम्। अङ्गभूतपिण्डानुरोधेन श्राद्धा. सरं न कायें "प्रधामस्याक्रिया यत्र साङ्गं तत् क्रियते पुनः । तदङ्गस्याक्रियायान्तु नात्तिनं च ततक्रिया" ॥ इति छन्दोगपरिशिष्टवचनात् तेनैव प्रधाननिर्वाहात्। अथ मघावयोदशौथाइम्। पत्र प्रौष्ठपाई कृष्णनयोदश्यां मघायुक्तायामनिषिद्रव्येण श्राइमावश्यकं शङ्खादिवचने नक्षत्रयुक्ततिधिश्रुतेः। ततश्च केवलवयोदशौकेवलमघा. बाहानुवादा अपि तप्तविशिष्टविधिप्राप्तकर्मणो नित्यत्वबोधका न तु केवलविध्यन्तरकल्पनं गौरवात्। तथाच शङ्खः । "प्रौष्ठपद्यामतीतायां मघायुक्तां त्रयोदशीम्। प्राप्य श्राई हि कर्तव्य मधुना पायसेन च", अस्य नित्यत्वमाह विष्णुधर्मोत्तरम्। “पौष्ठपद्यामतीतायां तथा कृष्णा त्रयोदशी। एतांस्तु वाइकालान् वै नित्यानाह प्रजापतिः ॥ शातातपः । "पितर सहयन्त्यवमष्टकासु मघासु च। तस्मात् दद्यात् सदोदयुलो विहत्सु ब्राह्मणेषु च ॥ पत्र सदेति श्रुतेनित्यत्वं प्रतीयते । पत्रान्त्रमान श्रुतेः शवोक्त: पायसः फलातिशयार्थः । तथाच विषाधर्मोत्तरम् । “मघायुक्ता च तत्रापि शस्ता राजस्त्रयोदशी। तत्राक्षयं भवेत् श्रादं मधुना पायसेन च” ॥ एवञ्च शूद्रस्याप्यत्राधिकारः तव पुत्रवत: पिण्डनिषेधमाइ देवीपुराणम्। "भौजङ्गी तिथिमासाद्य यावञ्चन्द्राकसङ्गमः । सवापि महतो पूजा कर्तव्या पिटदैवते ॥ ऋक्षे पिण्डप्रदानन्त ज्येष्ठपुत्री विवर्जयेत् ॥ भौजङ्गों पञ्चमी चन्द्रार्कसङ्गमो. sमावास्या पिटदैवते ऋक्षे मघायां "मघायां पिण्डदानेन ज्येष्ठपुतो विनश्यति" इति वचनान्तरात् पिण्हानिषेधे विशेषमाह मातातपः। "पिण्डनिर्वापरहितं यत्त श्राई विधीयते । For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy