________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२५६
श्राद्धतत्त्वम् ।
श्रई विभागस्याई' त्रयोदश्यादि । न तु पचस्थाई अष्ट म्यादि । तथात्व विभागकर ऐनाईमेव वेति नियमानुपपत्तेः । उत्तरोत्तरलघुकालोपदेशात् सानिध्याच्च यत्तु " श्राषाढ़ा - पञ्चमे पते कन्यासंस्थे दिवाकरे । यो वै श्राद्ध' नरः कुर्य्यादेकमिपि वासरे। तस्य संवत्सरं यावत् तृप्ताः स्युः पितरो ध्रुवम् ॥ नमो वाथ नभस्यो वा मलमासो यदा भवेत् । सप्तमः पिढपचः स्यादन्यत्रैव तु पञ्चमः ॥ इति नागरखण्डे एक श्रावमुक्तम् । तत् कन्या स्थर विनिमित्तकश्राचपरं प्रागुक्तहंसे वर्षाखित्यादिवचनैकवाक्यत्वात् । नत्वश्वयुक् कृष्णपक्षीयश्रावस्य सविधायकम् अईमेव वेति नियमभङ्गापत्तेः । आषाढ़वा: पञ्चमे पक्ष इति न तत्र सक्कृच्छ्राहविधायकं किन्तु कन्यास्थास्यैव तत्सम्बन्धे वर्षटप्तिविधायकम् एवञ्च मलमास भाद्रकृष्णपक्षस्य पितृपक्षत्वाभावात्तत्र मृतस्य वर्षान्तरे तत् श्राहस्वाश्वयुक् कृष्ण पञ्चपातित्वेऽपि न पार्वणविधिना कर्त्तव्यत्वम् । श्रमावास्याप्रेतपक्षान्यतरमृतस्यैव " अमावास्यां यो यस्य प्रेतपचेऽथवा पुनः । सपिण्डीकरणादूड' तस्योक्तः पार्वणो विधिः” । इति शङ्खवचनेन पार्वणविधानात् । एवं प्रेतपचादिमृतस्य पार्वणविधिना सांवत्सरिकाद्दे कृते न मातामहादिश्राद्धाय पुन: पार्वणारम्भः । “पितरो यत्र पूज्यन्ते तत्र मातामहा ध्रुवम्” इति बृहस्पतिवचनेन " मातामहानामप्येवं श्राद्धं कुय्याद्विचक्षणः " ॥ इत्यनेन च पितृश्राद्धाधौनप्रवृत्तेः । एवमविभक्तसापत्नभ्भ्रात्त्रो रेकेन पार्वणे कृतेऽपरेण मातामह श्रादाय न पुनः घावणं करणीयम् । अतएव द्वैत निर्णयेऽपि साग्निकौरसेन पितुः चयाहे पित्रादित्रिकस्य श्राद्ध कृते तत्र मातामहानां श्रावाय न पार्वणारम्भः । वाजिनवत्तस्याप्रयोजकत्वादित्युक्तम् । एवमेव मघात्त्रयोदश्यां
For Private And Personal Use Only