SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५२ श्राद्धतत्त्वम् । अपरपक्षे “यदहः सम्पद्यतेऽमावास्यान्तु विशेषण" इति निगमवचनैकवाक्यत्वात् । प्रन्यतिधावपि श्राइमाह गोभिलः । "पथ श्राइममावास्यायां पिटभ्यो दद्यात् पञ्चमीप्रभृति वा परपक्षस्य यथा श्राई सर्वस्मिन् वा द्रव्यदेशब्राह्मणसन्निधौ वा कालनियमः शतित इति”। योऽयममावास्यादिकालनियमः सशक्तस्य सव्यस्यारोगिणो बोध्यव्य इति श्राइविवेकः । तत्र चतुर्दशीवर्जनमाह मनुः । “कृष्ण पक्षे दशम्यादौ वर्जयित्वा चतुर्दशौम्। बाड़े प्रशस्तास्तिथयो यथैता न तथेतराः” । यत्तु “प्रमावास्याष्टकाकृष्णपक्षपञ्चदशौषु च” इत्यभिधाय "एतच्चानुपनीतोऽपि कुयात् सर्वेषु पर्वसु । श्राई साधारणं नाम सर्वकामफलप्रदम्। भायाविरहितोऽप्य तत् प्रवासस्थोऽपि नित्यशः। शूद्रोऽप्यमन्त्रवत् कुर्यात् भनेन विधिना बुध" ॥ इति मत्स्यपुराणम्। तवानुपनौतोऽपौत्यपि शब्देनोपनीतः समुच्चीयते। तत्रानुपनौतस्य प्रजाताग्नेकपनौतस्य च माग्नेः सम्भवात्तयोः न दर्शन विना श्रादमाहिताग्नेहिजमनः" इति मनुवचनात कृष्णपक्षीय श्रावस्यामावास्यायामेव विधानात्तदेकवाक्यतया मत्स्यपुराणे नित्यश इत्यनेनामावास्यायायनित्यत्वाभिधानं तत् साग्निपरम्। कृष्णपक्षस्य नित्यत्वाभिधानन्तु साग्निभिवस्य योग्यत्वात् तत् प्रागेव व्याख्यातम् एवमन्यानि वचनानि व्याख्येयानि। अथ मलमासे सपिण्डनोत्तरश्राद्धनिषेधः । तत्र लघुहारीतः । “सपिण्डीकरणादूई यत् किञ्चित् श्रादिकं मवेत् । इष्टं वाप्यथवा पूर्त तन्त्र कुन्निलिम्लचे” । थाइमेव श्राहिक खार्थे ठक् इति श्राइविवेकः। इष्ट यागादिपूर्त खातादि । ज्योतिषे। “रविणा लवितो मासचान्द्रः ख्यातो मलिम्बचः । तत्र यद्विहितं कर्म उत्तरे मासि कारयेत" इति। चान्द्रः For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy