________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२५१
बादतत्त्वम् । जोवत्स पित्रादिधिकमात्रवाई कर्तव्यम् । तथाच विष्णुः । "पितरि जीवति यः श्राह कुर्यात् पिता येषां कुर्यात् तेषां कुर्य्यात् पितरि पितामहे च जीवति पितामहो येषां कुयात् तेषां कुर्यात् पितरि पितामहे प्रपितामहे च जीवति नैव कुर्यात्। यस्य पिता प्रेत: स्यात् सपिने पिण्ड निधाय प्रपितामहात् परं हाभ्यां दद्यात्। यस्य पिता पितामह प्रेतौ स्यातां स तास्यां पिण्डौ दत्त्वा पितामहपितामहाय दद्यात् यस्य पितामहः प्रेतः स्यात् स तस्मै पिण्ई निधाय प्रपितामहात् परं हाभ्यां दद्यात्। यस्य पिता प्रपितामहब प्रेतौ स्यातां स पित्रे पिण्ड निधाय पितामहात् परं दाभ्यां दद्यात्। मातामहानामप्य वं श्राई कुर्यात् विचक्षणः” । इति विषु पिपितामहप्रपितामहेषु यस्य पिता प्रेत इति सावधारणोऽयं निर्देशः। तेन वयाणां मध्ये पितैव मृतो न तु पितामहपितामहौ। हाभ्यां वृद्धप्रपितामहातिवृद्धप्रपितामहाभ्यां पितामहपितामहायेति कर्तुंर्वद्धप्रपितामहायेत्यर्थः पितामहः प्रेत: स्यादिति साधारणो निर्देशः। अर्थात् पिट प्रपितामहो न मृतौ हाभ्यां वृहप्रपितामहातिबद्धप्रपितामहाभ्यां एतत् पक्षस्येदानों पावणे तथा नाचरणादाभ्युदयर कादौ तथा व्यवहारः पिता प्रपितामहश्च प्रेतावित्यनेन पितामहो जौवतीत्यवगम्यते। हाभ्यां प्रपितामहवप्रपितामहाभ्याम् एवं मातामहपक्षेपि विशेषस्तु पितरि मृते मातामहादित्रयाणामन्यतममरणेऽपि पार्वणाचारः ।
अथ पार्वणस्य प्रतिमासकर्तव्यत्वम्। अत्र मार्कण्डेयपुराशम्। कार्यं श्राइममावास्यां मासि मास्यड़पक्षये। यन्मासि मासि कार्यम्। पितृनुपक्रम्य "मासि मासि वोपनम्” इति श्रुतेः। एतच श्राई चन्द्रक्षये मावास्यां प्राप्यातिथस्तम् ।
For Private And Personal Use Only