________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१५.
वाहतत्वम् । म कार्यम्। तथा च श्राद्यानन्तरं शङ्कलिखिती। "ऋतुघातां ददहोगत्र परिहरदिति” दान याचिताबाद्यतिरिक्तस्त्र "वन्दिभ्यश्चैव मर्थियोऽन्नार्थिभोऽनमर्थितः। यदि तत्र न दद्यात्तु विफलं शक्तितो भवेत्॥ वन्दिनो वीर्य स्तोतार: अथितः सन् यदि एभ्योऽनन दद्यात् तदा थाई विफलं भवेदित्यर्थः । भूताः पौराणिका: प्रोक्ताः मागधा वंशशंसकाः। वन्दिनस्त्वमलप्रजाः प्रस्तावसदृशोतयः” । इत्युक्तः । प्रत्यञ्च श्राद्धोत्तरदाननिषधात् श्राई वन्दिप्रभृतिभ्यो दानाकरणे निन्दाश्रवणाञ्च श्राहात् पूर्वं तदर्थं भोज्यादिकमुत्सृजेत्। वायुपुराणे। "प्रध्वनौनोभवेदसः पुनर्भोजौ च वायसः। होमकन्नेत्ररोगी स्यात् पाठादायुः प्रहीयते। दान निष्फलतामेति प्रतिग्राही दरिद्रताम्। कर्मकज्जायते दासो मैथुनौ शूकरो भवेत्" । कर्मात्र भारोहहनादिकम् । मत्मापुराणम्। "रतिशक्तिः स्त्रियः कान्ता भोज्यं भोजनशक्ति ता। दानशक्तिः सविभवा रूपमारोग्यसम्पदः। श्राद्धपुष्यमिदं प्रोक्त फल ब्रह्मसमागमः" ॥ पुष्प तहदल्प फल तहन्महत्।
श्राद्धानन्तरं बलिवैखदेवावाह भविष्यपुराणम्। “कत्वा श्राद्ध महावाहो ब्राह्मणांच विसृज्य च। वैखदेवादिकं कर्म ततः कुठानराधिप” ॥ पार्वणानन्तरं नित्य श्राद्धे विकल्प उत्तो मार्कण्डेयपुराणे “नित्यक्रियां पितृणान्तु केचिदिच्छन्ति सत्तमाः। न पितृणां तथैवान्ये शेषं पूर्ववदाच रत्” ॥ न पितृणामित्यावश्यकत्वनिषेधपरमिति व्यवस्था नित्यवानमाणप्रयोगावाङ्गिकतत्वेऽनुसन्धेयाविति।
अथ जोवत्यिकथादम्। पारस्करः । “पित्रादित्रिषु जीवा श्राई न कर्त्तव्यं अन षमा पुरुषाणां मध्ये यो यो जीवति तं विहाय पुरुषान्तरमादाय श्राद्ध कर्त्तव्यम् । मातामहादिविषु
For Private And Personal Use Only