________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रावतत्त्वम् । किन्तु नियमः। तथा च श्रावशेषमुपक्रम्यापस्तम्बः। सव. स्मादग्रासावराईमनीयादिति” ग्रासावराई ग्रास एव अवरों निष्टकोटिर्यस्य स तथा अनियमत्वे सर्वस्मादिनि श्रावशेषविशेषणं व्यर्थं स्यात् । व्य शिवरहस्ये। श्राई कृत्वा तु यः शेषं नाबमनाति मन्दधौः। लोभामोहाड्याहापि तस्य तनिष्फलं भवेत् ॥ लोभात् द्रव्यान्तरस्योति शेषः। पत्र लोभादित्यभिधानाधोपवासादौ न नियमः । तत्र घ्राणमाहुः वराहपुराणविष्णुधर्मोत्तरकात्यायनाः । “उपवासो यदा नित्यः बाई नैमित्तिकं भवेत्। उपवासं तदा कुर्यादाघ्राय पिटसेवितम्” ॥ एवञ्च “यत्किञ्चित् पश्यते गेहे भक्ष्यं भोज्यमथापि वा। निवेद्य न भुनौत पिण्डमूले कश्यञ्चन" । इति शङ्खोक्त न तच्छ्राइशेषेतरभोजनव्यावर्तकम्। किन्तु यत् किञ्चिदिति श्राद्धार्थत्वेन विशेषणीयमन्यथा श्राद्दे प्रतिषिद्रव्याणां भच्यत्वं न स्यात् तेन श्राद्धार्थ पक्कं तत्र न दत्त्वा न भव्यमिति तस्यार्थः। मातातपः। “श्राई कृत्वा पर आई भुञ्जते ये च जिलाः। पतन्ति नरके धोरे लुप्तपिण्डोदकक्रियाः” ॥ जिह्वला लोलुपाः । विष्णुपुराणम् । “वानि कुर्वता पाई कापोऽध्वगमन त्वरा। भोरप्यत्र राजेन्द्र एव मेतत् न शस्यते” ॥ स्मृतिः। “युतच्च कलहच्च व सायं सन्ध्यां दिवा शयम्। वाइकत्ती च भोक्ता च पुनर्भुक्तच्च वर्जयेत्” ॥ राजमार्तण्डे "पुनर्भोजनमध्वानं यताध्ययनमैथुनम् । दान प्रतिग्रह सख्यां श्राइौं कृत्वाष्ट वजयेत्” । नव्यवईमानता स्मृतिः। “पुनर्भोजनमध्वान भाराध्ययनमैथुनन्। दान सम्यां पुनः मान बाई कत्लाष्ट वर्जयेत् ॥ अध्वान अध्वगमन क्रोशात् पर न कार्यम् 'अध्वगमनमाक्रोशपूरणमिति” सरौतवचनात् मैथुनम् ऋतुकालोनमपि
For Private And Personal Use Only