________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२४९
वाहतत्त्वम् । यहेयं सान्वयस्य न चास्ति सः। सकुल्ये तस्य निनयेत् तदभावेऽस्य बन्धुषु ॥ यदा तु न सकुल्यः स्यान्न च सम्बन्धि धान्धवाः। यद्यात् सजातिशिष्येभ्यस्तंदभावेऽमु निक्षिपेत् ॥ इति दानकाण्ड कल्पतरुतनारदवचनेन ब्राह्मणदेयस्य ब्राह्मणाभावे जलप्रक्षेपोक्तत्वाच्च वामदेव्यं गौत्वा गानाशक्तौ कयान इत्यानि त्रिः पठेत्। तत: कर्ममात्र प्राप्ताच्छिद्रावधारणं कुर्यात्। तथा च शातातपपराशरौ। “आच्छिद्रमिति यहाक्य वदन्ति चितिदेवताः। प्रणम्य शिरसा ग्राह्यमग्निष्टोमफलैः समम् ॥ क्षितिदेवता विप्राः। अग्निष्टोमफलैः सममिति स्तुतिः। विष्णुः । यद्ब्राह्मणास्तुष्टतमा वदन्ति तद्देवताः कर्मभिराचरन्ति । तुष्टेषु तुष्टाः सततं भवन्ति प्रत्यक्षदेवेषु परोक्षदेवा:” ॥ ततः साङ्गतार्थं विष्णुं स्मरेत् । "प्रमादात् कुर्वतां कर्म प्रचवेताध्वरेषु यत्। सारणादेव तहिष्णोः सम्पर्ण स्यादि श्रुतिः ॥ तहिष्णोरिति मन्त्रेण मज्जेदम पुनः पुनः। गायत्रो वैष्णवी ह्येषा विष्णोः संस्मरणाय
वै॥
तदनन्तरं दक्षिणपाणिना दोपप्रच्छादनमाह देवलः । "निवृत्ते पिटमेधे तु दीपं प्रच्छाद्य पाणिना। प्राचम्य पायो प्रक्षाल्य ज्ञातीन् शेषेण भोजयेत्” ॥ पाणीप्रक्षाल्याचम्य इत्यन्वयः। “ततो ज्ञातिषु भुक्तेषु स्वान् भृत्यानपि भोजयेत् । पश्चात् खयञ्च पत्नौ च श्राइशेषमुदाहरेत् ॥ निवृत्ते वामदेव्यगानान्ते प्रच्छाद्य आच्छाद्येति पारिजातकल्पतरौ। न निर्वापयेत् दर्शनात् “दौपनिर्वापणात् पुंसः कुमाण्डच्छेदनात् स्त्रियाः। अचिरेणैव कालेन वंशनाशो भवेत् ध्रुवम् ॥ इति नव्यवईमादतात्। "दीपनिर्वापकोऽन्धः स्यात्” इति मनुवचनाच उदाहरेत् अभ्यवहरेत् एष रागप्राप्तवान विधिः
For Private And Personal Use Only