________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
भारतखम्। सन्विति वाजे वाजे वत वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञा प्रस्य मध्वः पिवत मादयध हप्ता यात पथिभिर्देव यानैः इत्येतया विमृज्य "पामावायस्य प्रसवो जगम्यादेमे यावा पृथिवी विश्वरूपे प्रामागन्तु पितरा मातरा युवमामा मोमोऽमृतत्वाय गम्यात्” इत्येतयानुव्रज्य प्रदक्षिणीकृत्याभिवाद्य वामदेव्यं गौत्वा प्रविशतौति देवे देवपक्षेऽर्थात् उदम खः विश्व देवा: प्रौयन्तामिति वाचयित्वा प्रौवन्तामिति प्रतिचनं गृहौत्वा दातार इत्यादिना एता: सत्या आशिषः सन्वित्यन्तेन आशिषः प्रार्थयेत्। वेदश्चाध्ययनाध्यापन-तदर्थावबोध रूपतद. र्थानुष्ठान छिमेतु । इति याज्ञवल्कयौयदीपकलिकायां व्याख्यामाहेद इत्येव पाठो न तु वेदा इति ततः सन्विति प्रतिवचनादाशिषः प्रतिगृह्य देवताभ्य इत्यस्यान्ते पठनीयत्वेन विसर्जनात् पूर्व निःपठेत् पिटदयितायामप्येवं ततो वाजे वाज इत्यनेन कुशाग्रेण विसर्जयेत् । “ततस्तानग्रतः कृत्वा प्रतिरयोदपापिकां वाजे वाज इति जपन् कुशाग्रेण विसर्जयेत् । वहि: प्रदक्षिणौकत्य पादानष्टावनुव्रजेत् ॥ इति मत्स्यपुराणात् एतच विसर्जनं ब्राह्मणस्थ पितॄणां मन्त्रलिङ्गात्। येषामावाहनन्सेषामेव विसर्जनस्य युक्तत्वाच्च। अतएवामावत्यनेन प्रदक्षिणी करगाभिवादनमपि ब्राह्मणस्थ पितृणामिति एतेनापात्रकथा विसर्जनाद्यभावो मित्राद्युतो हेयः। तत प्रामावत्यनेनानुव्रज्य प्रदक्षिणी-कत्याभिवादयेत् । दर्भमयब्राह्मणमादाय बाई थाहौयद्रव्य ब्राह्मणाय प्रतिपादयेत्। तदभावेऽग्नौ जले वा क्षिपेत्। “योकं भोजयेत् श्राद्दे दैवं तत्र कथम्भवेत्। स्तोकं स्तोकं समुद्ध,त्य सर्वस्य प्रकृतस्य च ॥ देवतायतने कत्वा तत: श्राई प्रवर्तयेत्। तदन्न प्रक्षिपदग्नी दयाहा ब्रह्मचारिणे ॥ इति वशिष्ठोकः "ब्राह्मणस्य च
For Private And Personal Use Only