________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
बादतखम् । कृत्वा यथाशक्ति दक्षिणान्दद्यादिति एवमेवानिसमप्रम तिभिलिखितम्।
दक्षिणायां पिटपूर्वकतामा विष्णुपुराणम्। पितृन् मातामहानुपक्रम्य "पिण्डैर्मातामहांस्तहहन्धमाल्यादिसंयुतैः । पूजयित्वा हिजाग्राणां दद्यादाचमनन्ततः ॥ पिटभ्यः प्रथम भक्त्या तन्मनस्को नरेश्वर । सुखधेवाशिषा युक्तां दद्याच्छत्तया च दक्षिणाम् ॥ हिजाग्राणां विखदेवपिनमातामहपक्षत्रयश्राइभोक्तनां ब्राह्मणानां मध्ये पिळभ्यः पिपक्षब्राह्मणेभ्यः प्रथममाचमनं दक्षिणाञ्च दद्यात् प्रतएव वैखदेवोपरिष्टानां चरमं हस्तधावनम् इत्युतम् । तथा “ब्राह्मणे दक्षिणा देया यत्र या परिकीर्तिता। कमान्तेऽनुच्यमानायां पूर्णपानादिका भवेत् ॥ इति छन्दोगपरिशिष्टवचनेन दक्षिणादानस्य कमीन्तताविधानात् शाहमुपक्रम्य “दैवाद्यन्तं तदोहेत पित्रादान्तं न तद्भवेत्। पित्राद्यन्तन्वौहमान: क्षिप्र नश्यति सान्वयः" । इति मत्यपुराणेऽपि श्राइकर्मणोप्यन्तकम्मत्वेन प्राप्तस्य दक्षिणादानस्य दैवान्ततानुरोधेन पित्रादित्वमुक्त श्राइविवे. कोऽप्येवं सुखधेति शाख्यन्तरीयम्। अत्र दक्षिणाया नाचमनाव्यवहितोत्तरत्व किन्तु आचमनानन्तरं न्यूजोत्तानान्तं कर्म विधाय कर्त्तव्यत्वप्रागुतोत्तानपान करवेत्यादि गोभिलसूत्रात्। एतेन दक्षिणाया देवपूर्वकत्वं मैथिलो हेयम् ।
प्राशी:प्रार्थनामाह गोभिलः। “विखेदेवाः प्रौयन्तामिति दैवे वाचयित्वा दातारो नोऽभिवईन्तां वेदः सन्ततिरेव च । श्रद्धाचनोमाव्यगमबहुदेयञ्च नोऽस्विति। अनञ्च नोबहुभवेदतिथींच लभेमहि याचितारच नः सन्तु माच याचिस्म कञ्चन। अब प्रबईतां नित्य दाता शतं जीवतु येभ्यः सङ्कल्पिता दिजा स्तेषामक्षया एप्तिरस्तु एताः सत्या पाशिषः
For Private And Personal Use Only