________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रावतत्त्वम् ।
२४५ प्रतएव भट्टनारायणानिनवभकुल्लकमकर्कहरिशप्रभृतिभिमैथिलैश्च सपवित्रकुशान्तरास्तरणमुक्त नत्वय सम्बन्धि पवित्रमानास्तरणमिति । स्वधानिनयने खधावाचने कत इति शेष इति एतच्च प्रागुक्तसव्येन पाणिना उदकपात्रं गृहीत्वेति एखोतवारिधारादानस्य स्वधावाचनानन्तरत्वविधायकं लाघ. वात् न तु वारिधागदानानन्तरविधायकं गौरवात् एतातो. छतं छन्दोगपरिशिष्टे। "प्रार्थनामु प्रतिप्रोक्त सर्वाखेव हिजोतमैः। पवित्रान्तहितान् पिण्डान् मिच्दुत्तानपात्रकृत्” । इति भट्टनारायणचरणैरपि सव्येनैव पाणिनोदकपात्रं गृही. खेति सूत्रस्य व्याख्याने एतच चरिषेचनमाचम्य ब्राह्मणेष्वाधान्तोदकेषु अग्रभूमिमासिञ्चेत् सुसुप्रोक्षितमस्त्वित्येवं स्वधावाचनं कृत्वोत्तानं पिटपात्र छत्वा पवित्राणि च पिण्डानामुपरि दत्त्वा कुर्यात् तथाच प्रार्थनासु प्रतिप्रोक्तो इति व्याख्यानं कृत्वा मैथिलैरप्येवं लिखितम्। एवञ्च वासोदानानन्तरं यथा श्रुतमोभिलरह्यदर्शनात् पिटदयितायां यत् परिषेचनमुक्त तद्देयम् । एवं छन्दोगपरिशिष्टेन अस्तु स्वधेत्यनन्तरकर्तव्यत्वाभिधानात् तदनन्तरं गृह्योक्त पत्र भक्षणार्थ पिण्डदानं न तु खधावाचनस्य प्राक् तथा सति पितामहपिण्डे खधावाचनं न स्यादिति बोध्य तत्र विशेषयतः शङ्कलिखिती "पनो वा मध्यमं पिण्डमशीयादातवमातेति" यमः “पत्नी वा मध्यमं पिण् ततः प्रानौत वागयता"। मत्स्यपुराखे *पत्नीन्तु मध्यमं पिण्डमाशयेदिनयान्विताम् । माधत्त पितरो गर्भ मत्तः सन्तानवईनम् ॥ एषमन्त्रः पौराणिकत्वात् साधारणः । अवोत्तानपात्रकदिति यथाश्रुतदर्शनात् परिषेचनकर्तविशेषणतया भट्ट न यद्याख्यातं तदोभिल बाइसूत्रादर्शनात् तथाच प्रागुक्तापरिषेचनसूत्रानन्तरं गोभिलः । “उत्तानं पावं
For Private And Personal Use Only