________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
बापतत्त्वम्। वचनात् । विराचम्येति पत्र श्राद्धचिन्तामणिः त्रिः पिवे. दित्यदिना विहितमाचमनं तदत्र विरावर्तते पाचार प्रदोपोऽप्ये वमिति तन्त्र "विराचामेदपः पूर्व दिः प्रमृज्यात्ततोमुखम्" इति मनुवचनेन सह विराचामेट्विः परिमृजौतेति गोभिलैकवाक्यत्वात् किन्तु सक्कदेव । तेभ्यः संस्रवपावेभ्यः पूर्वदत्ताधनेननसंस्रवपात्रेभ्यः। एतच्च छन्दोगेतर परम्। छन्दोगानान्तु पिण्ड पानप्रक्षालनेन पूर्ववदवनेनयेत्। यथा छन्दोगपरिशिष्टम् । “तत् पात्रक्षालनेनाथ पुनरप्यवनेजयेत्" पत्राप्यवनेजयेदिति श्रुतेहितीयावनेजनेति प्रवनेनिवेति वक्तव्यं न तु प्रत्यवनेनिक्ष्वे ति ब्रह्मपुराणे अवनेजन दत्त्वान पितरश्चेति क्रमदर्शनात् गोभिल गुह्येपि निधाय जपतौत्यत्र निधायेत्यनेन पुनरवनेजनानन्तरम् अत्र पितर इत्यस्य जपो बोध्यः ।
तन्नपानन्तर कर्तव्यमाह रो अपपर्यावृत्येति प्रत्रापत्यनेनाप्रादक्षिण्यावर्तेन पावत्य गत्वा उदगन्तं दक्षिणान्तं वा तथा च छन्दोगपरिशिष्ट “वाममाबर्तन केचिदुदगन्त प्रचक्षते। सव्यं गोतम शाण्डि ल्यो शाण्डिल्यायन एव च। गोभिल यो वामावर्तन यामनमुक्तं तदुत्तरादिक पर्यन्त केचिद्वदन्ति गोतमादयः सव्यं दक्षिणम् अत्रापि उदगन्तमिति वदक्षिणाभिमुखान्तमित्याहुः। यद्यप्यत्र विकल्प उत्तास्तथापि बहुवादिसम्मतत्वात् प्रागुक्तत्वाच उद्ङ्मुखीभूय प्रशाशक्ति खास विकृत्य तेनैव पथा परावर्त्तमान: पितृन् भाखरमूर्तिकान् परितुष्टान् ध्यायन् विकृतप्राणत्वेन व्यक्तजपस्वाशक्तत्वादुपांशरूपेण अमौमदन्त इति जवा खास त्यजेत् । एतहात्तीकृत छन्दोगपरिशिष्ठेन "प्रावृत्तप्राणानायम्य पितृन ध्यायन् यथाईतः। जप स्तेनैव चाहत्य ततः
For Private And Personal Use Only