SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वाहतत्वम् । २४१ प्राणान् विमोचयेत् । अनलिकत इति कृताञ्जलि रित्यर्थः । "सहान् पत्नी ग्रहावः पत्रो" इति प्यान्तरात् ग्रहाब इति मन्त्रेण पत्रों पश्येदित्यर्थः । पिण्डान् दत्तपिण्डान् । पूर्वस्यां कॉम् इत्यन्वष्टकापरम् । पिण्डोपरि सूत्रदाने मन्त्रवाक्यपूर्वकतामाह ब्रह्मपुराणम्। “एतहः पितरो वास इति जल्पन् पृथक् पृथक्। प्रमुकामुकगोवैतत्तुभ्यं वासः पठेत्ततः । दद्यात् क्रमेण वासांसि खेतवस्त्रभवा दशा:" ॥ तेन वामइस्त्रोतसूत्रतन्तु दक्षिणहस्तेन गृहीत्वा वामान्वारब्ध न एतहः पितरो वास इति पठित्वा गोत्राभिलापपूर्वकमुसज्य पिण्डे दद्यात्। वासोदानानन्तरं पिण्डपूजादिकमाह ब्रह्मपुराणम् । “पूजयित्वा तु पिण्डस्थान् पितृच प्रणमेदृतून्। वसन्ताय नमस्तुम्य प्रोमाय च नमो नमः ॥ वर्षाभ्यश्च शरसंतऋतवे च नम: सदा। हेमन्ताय नमस्तुभ्य नमस्ते शिशिराय च । मासमंवत्सरेभ्यश्च दिवसेभ्यो नमो नमः ॥ इति एवञ्च पिण्डपूजानन्तरं वसन्तायेत्यादिपाठदर्शनादनिरुद्धभट्टोक्ताम् अत्र पितर इति पाठानन्तरं वसन्तायेत्यभिधानं प्रमाणशून्यम् । न च “आचम्योदक परावृत्य त्रिरायम्य शनैरसून् । षड्तूंच नमस्कुर्यात् पितृनेव च मन्त्रवत् ॥ इति मनुवचनं प्रमाणम् दम रखो भूत्वा यथाशक्ति प्राणायामत्रयं कृत्वा वसन्तायेत्या. दिना पड़तून् नमस्कादिति कुलकमद्देन तद्याख्यातहति वायम् उदक पराहत्य मन्त्रवदित्यनेन याजुर्वेदिक “नमो वः पितरो रसाय नमो वः पितरः योषाय नमो वः पितरो जौवाय नमो वः पितरः स्वधायै नमो वः पितरो घोराय नमो वः पितरो मन्यवे" इति मन्त्रस्थरसशोषजौवखधाघोरमन्युशब्दाभिधेयान् वसन्त-ग्रीष्म-वर्षा-धरमन्तशिशिररूपान् For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy