________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रावतश्वम् ।
२३२
शातातपः । " हस्तं प्रचात्य यचापः पिवेहुक्का द्विजाधमः । तदत्रम सुरेभुक्तं निराशाः पितरो गताः ॥ इत्थञ्च मत्स्य भुवानस्य हस्तप्रक्षालनानन्तरमेवापोशानस्य वैधत्वात्तेन हस्तं प्रचात्य निरामिषमत्रादिकं भुक्तापोशानं कर्त्तव्य व्यक्तोक्तमतदाहकत्त्व | गोभिलेन मन्त्ररहितजलदानाभिधानात् दर्भब्राह्मणेऽपि जलदानाचारः । पुनर्मधुवातेत्यत्र पुनरित्यभिधानं पुनर्गायत्रानन्तरमधुवाता प्रतिपत्त्यर्थं तथा च ब्रह्मपुराणम्। “सव्याहृतिं सप्रणवां गायवोच्च ततो जपेत् । पाठेन्मधुमतोः पुण्यास्तथा च मधुमध्विति ॥ प्रत्यापोशानात् परतः । कात्यायनोऽपि तृप्ति ज्ञात्वा अनं प्रकीर्य सकृत् सकृदपोदत्वा पूर्ववत् गायत्रीं जपित्वा मधुमतीमधुमधुमध्विति च जपेत् । तृप्ताःस्थ इति पृच्छति शेषमन्नमनुज्ञाप्येति तृप्तिं ज्ञात्वा सर्वेषां तृप्तिमनुमाय तृप्ताःस्थ इति बहुवचननिर्देशात् । सकृदभिधानं तृप्ताः स्म इति तेषामपि सकृत् प्रतिवचनम्। एतच्च कुशब्राह्मणे नास्ति अयोग्यत्वात् अनुज्ञाप्य शेषमन' क्व देयमिति ब्राह्मणेभ्यो निवेद्य दृष्टेभ्यो दीयतामिति प्रत्युत्तरं गृह्णीयादिति शेषः । तथा च ब्रह्मपुराणम्। "सतानाच पुनः शेषं व देयञ्चानमित्यपि । इटेभ्यो दौयतामेतदिति सम्प्रवदन्ति ते ॥
अथ पिण्डदानम् । तत्र गोभिलः । " सर्वमत्रमेकचो नृत्य उच्छिष्टसमीपे दर्भेषु मधुमधुमधु इत्यचत्रमीमदन्तेति च जपित्वा त्रीं स्वौन् पिण्डान् दद्यादवने निज्येति” | अत्रेतिकर्त्तव्यता पिण्डपितृयज्जवदुपचार इति पिवेति पूर्वोक्तसूत्रपातिदिष्टा प्रत्येतव्या । तत्र देशमाह देवलः । “पुरस्वादुपविश्वषां पिण्डावापं निवेदयेत् । ततस्तैरभ्यनुज्ञातो दक्षिणां दिशमेत्य सः ॥ उपलिप्ते शुचौ देशे स्थानं कुर्वीत
For Private And Personal Use Only