________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
थाइतत्वम् । ग्राबिधापयेत्। यद्यनिवेदितं किञ्चित् पिटभ्यश्चाथ तत्र च॥ तस्मात्तस्माच्च भागन्तु गृहीत्वा चमसे शुभे। दत्त्वा मृताभिधानान्तु विप्रेभ्यश सकृत् सत्” ॥ उच्छिष्टे तत् समोपे उच्छिष्टाग्रत इति वक्ष्यमाणात्। प्रविको-ग्निदग्धाश्चेति मन्त्राभ्यां सकुश भूमेरभ्युक्षणमाह विष्णुः । “भुक्तवत्सु च विप्रेषु भूमि सकुशामभ्युच्याब्रविकरणमुच्छिष्टाग्रत इति”। अत्र पराङ्गतिमित्यनन्तरं सूत्रस्थेतिकारेण येषां न माता न पिता इति मन्त्रान्तरमुक्तमित्यादि बहुवचनान्ता गणस्य संसूचका इत्य तोः। तथा च मक्यपुराणम् । "सार्ववणि कमन्नाद्यं सबौयाप्लाव्य वारिणा। समुत्सृजेत् भुक्तावतामग्रतो किरन् भुवि ॥ अग्निदग्धाच ये जीवा येऽप्यदग्धाः कुले मम। भूमौ दत्तेन टप्यन्तु गुप्ता यान्तु परां गतिम् । येषां न माता न पिता न बन्धु वानमिहिन तधानमस्ति । तत् तृप्त येऽन्न भुवि दत्तमेतत् प्रयान्तु लोकाय सुखाय तहत् । असंस्कृतप्रमौतानां योगिनां कुलयोषिताम् ॥ उच्छिष्टं भागधेयं स्यात् दर्भेषु विकिरथ यः" ॥ सार्ववर्णिकं सर्वप्रकारं सन्द्रीय मिश्रयित्वा ततश्च मन्त्राभ्यां तदुक्त फलमुद्दिश्य कुशोपरि दद्यात्। एतदेवासंस्कृतेत्यादिनोपसंहृतम्। ततो इस्तौ प्रक्ष्याल्याचम्य हरिं स्मरेत्। “ततः प्रक्षाल्य इस्ती च तथाचम्य हरिं स्मरेत् । प्रेतभागं विसृज्वाथ प्रायश्चित्तोपशान्तये ॥ इति ब्रह्मपुराणात् गोभिलः। सकत् सक्कदपो दत्त्वा पुनर्मधुवातां मधु च विर्जछा तृप्ताःस्थ इति पृच्छति तृप्ता:स्म इत्य ते शेषमन्त्रमनुज्ञाप्योति” अत्र सक्वत् सवदिति श्रुतेः। प्रतिपक्षे प्रत्यापोशानजलं दद्यात्। "दत्त्वा मृतापिधानन्तु विप्रेभ्यश्च सवत् सकत्” इति ब्रह्मपुराणात् एतच प्रत्या पोशानजलपानं इस्तं प्रक्षास्य न कर्तव्यम्। तथा च
For Private And Personal Use Only