________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
वाहतत्त्वम् ।
श्वरोऽत्र । तत् सन्निधानादपयान्तु सद्यो रक्षांस्यशेषाण्य सुराश्च सर्वे” ॥ याज्ञवल्काः । " श्लोकत्रयमपि ह्यस्माद यः श्रा श्रावयिष्यति। पितॄणां तस्य तृप्तिः स्यादच्या नात्र संशयः ॥ श्रस्मान्मदीयग्रन्यात् । एवञ्च "यश्चैनं श्रावयेत् या ब्राह्मणान् पादमन्ततः । अक्षय्यमन्नपानं वै पितृभ्यपतिष्ठते इत्यादिपर्वणि श्राई महाभारतीयश्लोकपादादिश्रवणोक्तेः संक्षेपेण भारतवंशद्दयनिरूपत्वेन दुर्योधनो मन्युमय इति युधिष्ठिरो धर्मामय इति श्लोकइयम् । अपहृत गुरुगवीमांसकृतश्रादमहत्व प्रकाश कपिष्टगाथात्वेन सप्तव्याधा इति च पठ्यते । कल्पतरौ मत्स्यपुराणम् । "ब्रह्मविष्णुरुद्राणां स्तोत्राणि विविधानि च । विप्राणामात्मनचैव तत् सर्वं समुदीरयेत् ॥ विप्राणामात्मनखेत । श्राव्यत्वेन इति शेषः । एवञ्चात्मनः श्राव्यत्वेन रक्षोघ्नत्वेन पितृप्तिकारकस्बेन च दर्भब्राह्मणपचेऽपि जपः काय्यैः । तथा रक्षोप्रत्वेन पितृ तृप्तार्थत्वेन च पितृकार्यत्वात् प्राचीनावीतिना जपः काय्यैः । प्राचीनावीति पितृणामिति श्रुते: “प्राचीनावातिना सम्यगपसव्यमतन्त्रिणा पत्रमानिधनात् कार्य्यं विधिवद्दर्भपाणिना इति मनूक्तः । भट्टभाष्येऽप्येवम् । पिटदयितायामप्येवम् ।
।
अथाग्निदग्धादिनान्त्रविकरणम् । मोभिलः । "तृप्ति
अग्निदग्धाच ये जौवा येऽप्य
२२९
For Private And Personal Use Only
१
जाला सतिलमन्त्रं प्रविको
दग्धाः कुले मम । भूमौ दत्तेन तृप्यन्तु तृप्ता यान्तु पराङ्गतिमिति ॥ तृप्ति ब्राह्मणानामिति शेषः । तज्ज्ञानप्रकारमाह स्मृतिः । दोयमानं न गृह्णन्ति अन्रञ्च बहु विद्यते । ज्ञात्वा तृप्तिं तदा देयो दर्भेषु विकिरश्च यः " ॥ श्रनं विशेघयति ब्रह्मपुराणम् । “उच्छिष्टे सतिलान् दर्भान् दक्षिणा -