________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धतत्त्वम् । च॥ उपनौय तु सत्सर्वं शनकैः सुसमाहितः। आमिषं पानपात्रञ्च भोक्तर्दक्षिणतो न्यसेत् ॥ परिवेशयेच्च प्रयतो गुणान् सर्वान् प्रचोदयन्” ॥ गुणान् उपकरणानि। भूमावेव न तु व्यञ्जनादि पानादनपात्रोपरि निक्षिपेत् पात्रान्तरासत्त्वे भोजनपात्रेऽपि।
अथानोत्सर्गानन्तरकत्यम्। तत्र गोभिलः । “सकत् सकदपो दत्त्वा गायत्री मधुवाताञ्च पठित्वा अश्त्स जपेत् व्याहृतिपूर्विका सावित्री सप्रणवामिति ॥ एतच्च ब्राह्मणहस्ते सतत् सज्जलम् इच्छातो जुषध्वमित्युत्वा भवन्त: प्राशयन्विति मन्त्रेणापोशानाथं दद्यात् “दत्वा जुषध्वमिच्छातो वाचमेतदनिठुरम्” इति विष्णुपुराणात्। "दत्त्वापोशानमासोन: सावित्री त्रिजपेदथ। मधुवाता इति अचं मध्वित्यन्तेन भोजयेत्” इति समुद्र करतेन तेभ्यो दद्यादापोशानं भवन्त: प्राशयन्विति ब्रह्मपुराणोयेन चैकवाक्यत्वात्। ततो गायत्री मधुवातेति चञ्च जपित्वाऽनहीनमिति पठेत्। तथा च यमः। “अन्नहोनं क्रियाहौनं विधिहौनञ्च यद्भवेत् । तत्सर्वमच्छिद्रमस्त्वित्य क्वा यत्नेन भोजयेत् ॥ ततो भुञ्जाने ब्राह्मणेषु सप्रणवां सव्याहृतिकां गायत्री जपेत् एतदनन्तरं मधुवातेति ऋक्त्रयं मधुमधमध्विति च जपेत् तथा च याइवल्काः। “सव्याहृतिकां गायत्रों मधुवाता इति वाचं जया यथासुखं वाच्यं भुजौरं स्तेऽपि वागयताः। अनमिष्ट इविष्यञ्च दद्यादकोधनोत्वरः। प्राप्तेस्तु पवित्राणि जया पूर्वजयन्तथा ॥ अन्नमिष्टमित्यनेन उत्सर्गानन्तरमपि पिटदृश्यर्थमन्त्रान्तरादिकं देयम्। पवित्राणौत्यनेन विष्णुपुरान णाद्युक्तानि सूचितानि। अत्र रक्षीनमन्त्रपाठमाह विष्णुपुराणम्। “यज्ञेश्वरो व्यसमस्तकव्य भोलान्ययात्मा हरित
For Private And Personal Use Only