________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
बादतत्त्वम् ।
२२८ करम्माणि सवणान्यौषधानि च ॥ भारताचैव निर्याताः प्रत्यक्षलवणानि च। वान्येतानि वै श्राद्धे यच वाचा न शस्यते ॥ नताहृतमनुत्सृष्ट प्यते न च यत्र गौः। दुर्ग: धिफेणिलञ्चाम्ब थायोग्यं न पार्थिव ॥ क्षौरमेकश फानां यदौष्ट्रमाविकमेव च। मार्गञ्च माहिषञ्चैव वर्जयेत् श्राइकर्मणि" इति निषेधवचनानि।
अथ परिवेशनम्। मनुः । “पाणिभ्यां तूघसंसह्य खय. मत्स्य वदितम् । विप्रान्तिके पितृध्यायन् शनकैरूपनिक्षि. पेत् ॥ अवस्येति षष्ठौ रतीयाथै वहितं पूरितं पात्रमिति शेषः। उपनिक्षिपेत् परिवेशनार्थं सौपे धारयेत् तथा च पाकस्थाल्या प्राकष्य प्रथमं भोजनपात्रे न देयं किन्तु स्थाल्यादिकं पाणिभ्यां पात्रसमीपे भूमौ संस्थाप्य पश्चादुभाभ्यां पाणिभ्यां पानान्तरिताभ्यां श्राद्ध परिवेशनं कुयात् । “उमाभ्यामपि पाणिभ्यामादृत्य परिवेशयेत्” इति मत्स्यपुराणात् । यत्तु । श्राद्धे परिवेशनञ्च दक्षिणपाणिमात्रेणैवाङ्गानभिधानादिति मैथिलोक्त तन्न। “एकेन पाणिना दत्तं शूद्रदत्तं न भक्षयेत्" इत्यादि पुराणो येनैकपाणिदत्त शूद्रदत्त भक्षणनिषेधेन तन्मात्रपरिवेशनस्यापि निषिद्धत्वात्। पाणिभ्यामपि पानान्तरितं कला देयम् । “हस्तदत्ताच ये नेहा लवणं व्यञ्जनानि च। दातारं नोपतिष्ठन्ते भोक्ता भुङ्क्त तु किल्विषम् ॥ तस्मादन्तरितं देयं पणेनाथ ढणेन वा। प्रदद्यात् न तु हस्तेन नायसेन कदाचन" ॥ इति वशिष्ठेन सामान्यतोऽभिधानात् पिटभक्तितरङ्गिण्यामप्य वम्। मनुः । “गुणांव सूपशाकाद्यान् पयोदधितं मधु । विन्यसेत् यत्नतः सम्यक् भूमावेव समाहितः ॥ भक्ष्यं भोज्यञ्च विविधं मूलानि च फलानि च। हृद्यानि चैव मांसानि पानानि सुरभौणि
For Private And Personal Use Only