________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२२८
घाइतत्त्वम् । सपिण्डाधिकारमाह देवलः। "तथैवामन्त्रितो दाता प्रातः सातः सहाम्बरः। प्रारमेत नबैः पारवारम्भ सबान्धवः॥ तथैवान्वित: सर्वायासविनिर्मुक्तरित्यादिभिर्निमन्त्रितो येन। सहाम्बर इति द्वितीय वस्त्रप्रतिपत्त्यर्थम् एकवस्त्रस्य नग्नत्वप्रतिषेधेन प्राप्तत्वात् एतेन कुशरज्वादिर्वस्त्रप्रतिनिधिन भवतौति सूचितम् । एवमेव माने ब्रह्मदत्तभाष्यकल्पतरुप्रभृतयः । बाइपाकार्थतण्ड लस्य सतत् प्रक्षालनमाह गोभिल: । "त्रिफलोकतांस्तण्डु लान् विर्देवेभ्यः प्रक्षालयेत् हिर्मनुष्येभ्यः सकत पिटभ्यः" इति।
प्रामथाई योगिनौतन्त्रम्। "निरग्नेरामशाहे तु अनं मक्षालयेत् क्वचित्। वृद्धौ तु क्षालयेदन्न' संक्रामे ग्रहणेषु च॥ मार्कण्डेयपुराणम्। “यत् सर्वाय च नोत्सृष्ट यचाभोज्यनिपानजम्। तहज्य सलिलन्तात सदैव पिटकर्मणि" ॥ "स्मृतिः । पादेन घटमुत्थाप्य भाजने पूरयेनलम् । तज्जलं मदिरातुल्वं भाण्डस्थं सुरया समम् ॥ मदिरा सुरेतररूपा सुरा पैष्टौ। वराहपुराणे। "प्रकृताग्रयणञ्चैव धान्यजातं द्विजोत्तम। राजमाषाननंश्चैव मसूरांश्च विवर्जयेत् ॥ अकृताग्रयणमकतनवशस्येष्टिबाई यथा योग्यं साग्निनिरग्नि परम् । ब्रह्मपुराणे। "हिः खिन परिदग्धश्च तथैवाग्रा बलेहितम्। शर्करा कोटपाषाणैः केशर्यञ्चाप्यपटुतम् ॥ पिण्याकं मथितञ्चैव तथातिलवणञ्च यत् । सिद्धाः कृताच ये भक्ता: प्रत्यक्षलवणोकताः। वाग्भावदृष्टाश्च तथा दुष्टैचो. पहता स्तथा ॥ बाससा चावधतानि वानि श्राद्धकर्मणि"॥ अग्रावलेहितं श्राद्दार्थोपकल्पितं सदुपभुक्ताग्रभागं मिद्धाः कता: सिद्धेषत्तरकालं प्रत्यक्षलवणप्रक्षेपकता: विष्णुपुराणे। "पलावं ग्टननञ्चैव पलाण्ड पिण्डमुलकम्। गान्धारक
For Private And Personal Use Only