________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
वाहतत्त्वम् ।
22७
अन्यथा
पाकनिष्यस्यनन्तरं शैत्यादिनिवृत्तये पुनः पाकान्तरमुक्तं नत्वईपाकानन्तरं तच्छास्त्रोक्त सम्भारणरूपपाकान्तरसिद्ध व्यञ्ज नादि श्रतीतार्थे निर्देशात् । अतएव तिलादिभृष्टानन्तरं मोदकं गुडादिपक्कमोदकादि शिष्टेदयते भुज्यते च । द्दिः संस्कृतस्य भोज्यत्व ं न स्यात् । " पर्युषितं पुनः सिद्धमभोज्य • मन्यत्र हिरण्योदकस्पर्शादिति” सुमन्तक्तः । यमः । "यश्च भुक्का पुनर्भुङ्क्ते यत्तु तैलाभिघारितम् । रजखलाभिर्यदृष्ट तद्वै रचांसि गच्छति ॥ तैलाभिघारितमिति घृतसम्भवे तदसम्भवे तैलपक्कमित्यापस्तम्बेन तैलेन पाकविधानात् । “तिलैः श्राद्ध ं पुष्टिकामः कुर्य्यात् पूपैः ऋद्धिकामो घृतगुड़तैलपक्कै स्तेजस्कामः सौभाग्यारोग्यकामो वा परमान्नकृष दधिमांसयवागूभिः सर्वकामः” इति हारीतेन फलकथनाच्च । एवञ्चैतेषां काम्याभिलापं विनापि पितृटप्यतिशयसम्पादकत्वेन फलविशेषजनकत्वम् । शातातपः । "गोकुले कन्दुमालायां तैलयन्तेक्षुयन्त्रयोः । श्रमौमांस्यानि शौचानि स्त्रीषु बालातुरेषु च” ॥ बालः पञ्चवर्षाभ्यन्तरवयस्कः । अमौमांस्यानि शौचाशौचभागितया न विचारणौयानीति भवदेव भट्टरत्नाकरादयः । अतएव कूपुराणम्। “कन्दुपक्कानि तैलेन पायसं दधिशक्तवः । द्विजैरेतानि भोज्यानि शूद्रगेडक्कतान्यपि ॥ कन्दुपक्कं जलोपसेकं विना केबलपात्रेण यत् वह्निना पक्क भ्रष्टतण्ड लादि । पायसं पाकसंस्कृतं दुग्धं परमानपरत्व पुंलिङ्ग निर्देशापत्तेः । " परमान्नन्तु पायस: " इत्यमरात् । वयुपुराणे । " शर्कराचीरसंयुक्ताः पृथुका नित्यमध्याः । भक्तन् लाजान् तथा पूपान् कुष्माण्डान् व्यञ्जनैः सह । सर्पिः स्निग्धानि सर्वाणि दध्ना सत्कृत्य भोजयेत् । श्रादष्वेतानि यो दद्यात् पितरः प्रीणयन्ति तम् ॥ अत्रानपाके
।
For Private And Personal Use Only