________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२२६
घाइतत्त्वम् । सोमो मांसं यच्चानुपस्कृतम्। पक्षारलवणञ्चैव प्रत्या इविरुच्यते” इति अनुपस्कृतम् इत्यनेन पाकोपस्कारहितं यत् मांसं तदपि हविरित्युक्तं न चानुपस्कृतमविकृतं पूतिगन्धा. दिरहितमिति कुल्लू कभव्याख्यानं युक्त शब्दानभिधेयत्वादिति गौड़दाक्षिणाभ्यां तथा व्यवलियते । सुन्यन्नानि नौवारादौनि इत्यञ्च तत् ब्राह्मणेन नात्तव्यम् इत्यामतादशायाम् । हारौतः । “कालशाकच्च वास्त कं मूलक कृष्णनालिकाम् । बेत्राङ्करं कलायञ्च पटोल सर्षपं तथा ॥ सूर्यावर्त सुनिषस्म शाकान्याहुनौषिणः” ॥ सूर्यावर्त सुल्टिया इति ख्यात सुनिषणं सुषुणौति प्रसिद्ध वायुपुराणे। “वैकसतं नारिकेलं शृङ्गाटकपरूषकम् । पिप्पलौमरिचञ्चैव पटोलं वृहतोफलम् ॥ एवमादीनि चान्यानि स्वादूनि मधुराणि च ॥ अन्यानि अनिषिवानि। "नागरञ्चात्र वैदेयं दौर्घमूलकमेव च। नागरमाकं “कटफलं किङ्किणी द्राक्षालकुचं मोचमेव च। कट्फलं गाम्भारिफलं किसिणी अम्बरमा द्राक्षा इति रुद्रधरः जलजम्बुरिति हलायुधः । लकुचं डहुफलं मोचं कदलीफलम् । आदित्य पुराणे। "मधुकं रामठञ्चैव कर्पूरं मरिचं गुड़म् । श्राइकर्मणि शस्तानि सैन्धवं त्रपुषन्तथा ॥ रामठं हिङ्ग । वपुषं सुखाशिका। शङ्खः “पिप्पली मरिचञ्चैव तथा वै पिण्डमूलकम्। कतकं लवणं सर्वं वंशाग्रञ्च विवर्जयेत्” ॥ कृतकं लवणं क्षारमृत्तिकादिभिः कृत्रिमं लवणम् अतएव मनुनापि हविष्याने अक्षारलवणं विहितम्। अत्र हिङ्गमरिच शुण्ठौपिप्पलौनां स्वरूपेणादेयता द्रव्यान्तरसंस्कारकत्वेन देयता पूर्ववचनसिद्धा। विष्णुः “कुष्माण्डालावुवातीको ग्राम्यमाहिषदुग्धकम्। पालकों राजिकां श्राद्धे हिःखिनञ्च विवर्जयेत्” ॥ हिःखिनञ्च तदेव यत् सूपकारशास्त्रोक्तापेक्षित
For Private And Personal Use Only