________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् । स्यातां पाण्मासिके तदा इत्यत्र । “हादशप्रतिमास्यानि प्राद्य पाण्मासिके तथा । सपिण्डोकरगाञ्चैव इत्येतत् श्राद्वषोड़शम्"। इति छन्दोगपरिशिष्टौयगणनायामपि पाण्मासिके इत्युपादानात् प्रथमहितौयषाण्मासिकत्वेनैवोल्लेखः नतु न्यू नषाण्मा. मिकत्वेन न्यून सांवत्सरिकलेनैति। एवञ्च हितौयषाण्मासिकस्य पैठोनसिना यदाब्दिकत्वमुक्त तच्च । “प्राब्दिके कृच्छ्रपादः स्यादेकाहः पुनराब्दिके”। इति शङ्खोक्त प्रायश्चित्तविशेषज्ञापनार्थ तत्परदिनकर्तव्यप्रेतबाइस्य पुनराब्दिकत्वार्थञ्च अतएव “पूर्वेधुराब्दिकं श्राद्द परेयुः पुनराब्दिकम्”। इति शङ्खवचनान्तरम् एतेन हितोयाब्दीय प्राप्तपिटत्वसम्प्रदानकथाद्वान्नभोजनेऽपि शूलपाण्यतप्रायश्चित्त हेयमिति। नन्वेवं परत्र सप्तमे मामि क्रियमाणस्य कथं पाण्मा. मिकत्वमितिचेत् भातम्। उत्तरषण्मासे मलमासपातेऽपि तथात्वस्यावश्यकत्वात् । अथ यत्राप कष्ट सपिण्डनं कृतं तत्र पश्चात् वृधपस्थितौ का गतिरितिचेत् यथा अपकृष्ट सपिण्डनजन्यापूर्व पूर्णसंवत्सर काल प्राप्य पितृत्वप्रापकम् । “कते सपिण्डीकरण नरः संवत्सरात्परम् । प्रेतदेहं परित्यज्य भोगदेहं प्रपद्यते” ॥ इति विष्णुधर्मोत्तरीयात्तथा वृद्यारम्भकाले ऽपि कल्पाते। “अर्वाक संवत्सरावद्धो पूर्णसंवत्सरेऽपि वा। ये सपिण्डो कता: प्रेता न तेषान्तु पृथक् क्रिया” ॥ इति शातातपौय पूर्ण संवत्सरबारम्भ काल योस्तु ल्यत्वाभिधानात् यत्र तु “यदहा वृद्धिरापद्येत" इति गोभिल मूत्रेण अपकर्षों विधीयते तत्र “प्रागावर्तनादतःकाल विद्यात्” इति गोभि न सूत्रान्तरेण चडादिरूप दे मियान्तर्विधानात् मपिण्डोकरणस्य अपराहे विधानात्तयोरवाधायासन्न पूर्वदिने अप . कर्षः । एवञ्च शुद्धित ललिखित स्यमन्त कोपाख्यानबद्दविं
For Private And Personal Use Only