________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
११ निश्चित्य कृतं सपिण्डनं तदानीं विघ्नन वृद्धाभावेऽपि वृद्या. रम्भकालान्तरं पूर्णसंवत्सरं वा प्राप्य तदेव पिटत्वप्रापकमिति न सपिण्डनान्तरम्। अत्र “श्वः कर्त्तास्मीति निश्चित्य दाता विप्राविमन्वयेत्”। इतिवनिश्चित्येति उत्कटकोटिकसम्भाव. मोपलक्षणं भविष्य निमित्तस्य कर्मणः प्रत्य हाहत्वात्। एवञ्च वृद्धिथाई यदर्थं कृतं तत्कम चेत् विघ्नात् तहिने न क्रियते सदा दिनान्तरे तत् कम्मणि क्रियमाणे तदङ्गले न पुनधिश्राई कर्तव्यमेव । “प्रधानस्याक्रिया यत्र साङ्गं तत् क्रियते पुनः । तदङ्गस्याक्रियायान्तु नावृत्तिनं च तत् क्रिया” ॥ इति छन्दोगपरिशिष्टेन साङ्गकरणाभिधानात् हेमाद्रिकृतम्। “पूर्ण संवत्सरे श्राद्ध षोड़शं परिकीर्तितम्। तेनैव च सपिण्डत्व तेनैवाब्दिकमिष्यते” ॥ अत्र पूर्णसंवत्सरक्रियमाणशावाद यथोभयनिर्वाहस्तथापकष्ट श्राहादप्युभयनिर्वाहान्न पूर्णसंवत्सरे पाब्दिकान्तरम् । एवञ्च पञ्चदशश्राद्ध कृतेऽप्युन्नेयम् । गोभिलेन पूर्णसंवत्सरे सपिण्डीकर गामभिधाय “अत ऊई संवत्सरे संवत्सरे प्रेतायान्न दद्याद् यस्मिन्नहनि प्रेतः स्यात्" इति सूत्रेणाद्याब्दादूच सांवत्सरिकविधानाच्च ।
यानितु "मुख्यं श्राद्ध मासि मासि अपर्याप्तावतं प्रति । हादशाहेन वा कुर्य्यादेकाहे हादशाथवा” ॥ इति मरौचिवचनेन एकाहकर्तव्यतया हादशमासिकश्राद्वान्युक्तानि तानि शूद्रेणापि आद्यमासिकदिन एव कार्याणि नत्वाद्यमासिक कत्वा तत् परदिन एकादभमासिकानोति ज्ञेयम्। एवञ्च तेषामपकर्षे तन्मध्य तदन्तकाल कर्तव्यतया पाण्मासिक हय. सपिण्डीकरणापकर्षः सियतौति सुधौभिर्भाव्यम्। __ सपिण्डीकरणेति कर्त्तव्यतायां ब्रह्मपुराणम्। “चतुर्यवाध्य पात्रम्य एकं वामेन पाणिना। एहौत्वा दक्षिणे नैव
For Private And Personal Use Only