________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२२२
श्राइतत्त्वम् । गौयमानेषु मन्त्रेषु सामसंजेत्यर्थः । ततश्च यन्मन्त्रजातं प्रनिष्टपठितं गानपादविच्छेदरहितं तदयजुरिति एवञ्च यजुष्ट्वात् छन्दो नास्ति इति यत् प्रमाणिकैरुक्तं तदेवैतादृमन्त्रपरं न तु यजुर्वेदोक्तमन्त्रमानपरं ततश्च भोक्तब्राह्मणाङ्गष्ठ रहौत्वेदं विष्णुरिति कृष्ण कव्यमित्यन्यतरं पठित्वा इदं हविरित्युक्त्वा अन्ने निवेशयेत् “इदं हविरित्येवमङ्गष्ठम अविधां ब्राह्मणेभ्यो दद्यात्” इति पैठौनसिवचनात् अङ्गुष्ठ निवेश्येति शेषः अन्न विधां अन्नप्रकारमिति कल्पतः। एषु वचनेषु अन्वेऽङ्गठनिवेशनमात्रशुसेजलादावङ्गाष्ठनिवेशनं हेयम्। अत्र “निरङ्ग ठञ्च यच्छाई वहिर्जानु च यत्कृतम्। वहिर्जानु च यमुक्त सर्व भवति चासुरम्” ॥ इति यमवचन निरङ्गष्ट श्राद्धे निन्दाश्रुतेर्ब्राह्मणाभावेऽपि तत् प्रतिनिधित्वेन बाइकर्ताङ्गुष्ठ निवे. शयेत् अतएव गोभिलेन सामान्यतोऽङ्गाठ निधायेत्युक्तम् । ततोऽपहतेति मन्वेण तिलान् विकिरेत्। प्रतापहता इति मन्त्रपाठस्तु पिटपक्ष एव रक्षोघ्नत्वात्। देवानान्तु खतोरक्षोन्नत्वात् न तत्रापहता इति मन्त्रापेक्षा अतएव पिटपक्षीयत्वादेव तिलविकरणमुक्तं न तु यवविकरणमिति एवमेव ककभाष्यम् । गुणविष्णु नाप्ययं मन्त्रस्तिलविकरणार्थवेन व्याख्यातस्ततश्चानिरुद्धभट्टेन यत् देवपक्षेऽपि समन्त्र कयवविकरणमुक्तं तत् गोभिल सूत्रानुपात्तत्वात् हेयम्। ततोऽन्ने मधु तदभावे गुई वा प्रतिनिधिं दत्त्वा गायत्री मधुवातैति मन्त्रत्रयं मधुमधुमनित्यनेनान्नमभिमन्वा प्रोक्ष्य वामहस्तेन अन्नपात्रं कृत्वा ब्राह्मणे जलगण्डषं दत्त्वा सोपकरणमन्त्र प्रागुक्तगोत्रसम्बन्धाद्युल्लेखेन दद्यात्। “मधुमध्विति यस्तव निर्जपोऽशितुमिच्छताम् । गायनानन्तरं गोत्रमधुमन्त्र विवजितः” इति छन्दोगपरिशिष्टवचने पावणे भोक्तमिच्छतां
For Private And Personal Use Only