________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रावतत्त्वम् । इति पिण्डपियनौग्रहोममन्त्री श्राद्ध प्रतीयते एवं पिण्डपियज्ञातिदेशात् हिस्तष्णौमिति बोध्यम्। अत्र वाहेत्यनेन हुत्वा सोमायेत्यादि पाठमाह छन्दोगपरिशिष्टं "खाहा कुर्यात्र मन्त्रान्ते न चैवं जहुयाइविः । स्वाहाकारेण हुत्वाग्नी पश्चान्मन्त्रं समापयेत् ॥ अत्र सामगेनाग्नीकरण होम. मन्त्रान्ते वाहा न प्रयोज्या वाहां विना होमश्च न कर्तव्य इति प्रतिषेधमुक्का स्वाहाकारणेत्यादि तेन करणप्रकारमाह "स्वाहाकारण हुत्वा सोमायेति वदेत् । अत्र होम प्रत सह प्राचीनावीतिमा अत्यमिति गृह्यसूत्रान्तरेऽग्नीकरणहोमानन्तरं प्राचौनावौतित्वाभिधानात् तत् पूर्वमुपवौतित्वप्राचीनावौतित्वयोरकतरनियमाभावः सूचितः प्रतएव तद्ध्यक्तं छन्दोगपरिशिष्टेन सहेतुकवचनहयेन व्यक्तौकतम् । यथा “अग्नौकरणहोमश्च कर्तव्य उपवौतिना। प्राड्नु खेनैव देवेभ्यो नहोतौति श्रुति: श्रुतेः ॥ अपसव्येन वा कार्यो दक्षिणाभिमुखेन तु। निरूप्य हविरन्यमा अन्यौ न हि इयते" ॥ इत्यग्न्य धरणसत्त्वेऽभिहितं तदसत्त्वे मत्स्यपुराणम् । “अग्न्यभावे तु विप्रस्त्र पाणावेव जलेऽपि वा” ॥ इति हस्तजलयोरप्यग्नौकरियामौनि वक्तव्यम्। “तैलं प्रतिनिधिं कुर्यात् यत्रार्थे यान्त्रिको यदि। प्रकृत्यैव तदा होता ब्रूयाद हतपतौमिति" यजपाखवचनदर्शनात् “शब्देविप्रतिपत्तिः" इति श्रोतकात्यायनसूत्राञ्च ततश्च प्रतिनिहितद्रव्ये श्रुतशब्द एव प्रयोज्यः श्रुतद्रव्यबुद्या प्रतिनिध्युपादानात् शब्दान्तरप्रयोगे द्रव्यान्तरबुद्धिप्रसङ्गाश्च एवं प्रतिनिहितगुड़ादावपि विप्रपाणावग्नौकरणपक्षे तत्पात्रे हुतशेषं न दद्यात् तथा च छन्दोगपरिशिष्टम्। “पित्रेय यः पङ्क्ति मूर्धन्यस्तस्य पाणावनग्निमान्। हुत्वा मन्त्रवदन्येषां तूणों पात्रेषु निक्षिपेत् ॥
For Private And Personal Use Only