________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२१८
श्रादतत्त्वम् । भोजयते पितृन्। तत्र दाता पुरोधाश्च भोता च नरक बजेत्” ॥ श्राद्दौयपात्रनिषेधे पैठोनसिः “सौसकायसपाषाणपात्राणि हौनपानाणि भग्नपात्राणि चेति" न का-- योति शेषः अत्र पाषाणस्य निषिडल्लात् ब्रह्मपुराणे विहित. ताच विहितनिषिद्धत्वमिति ततच पावान्तराभावे तदुपादेयतेति होनपानलक्षणमाह हारौत: “हीनपात्रन्तु तत्प्रोक्त न्यूनमष्टाङ्गलात्तु यत्। तत्र प्रतिप्रसवमाह ब्रह्मपुराणम् । “रूप्यपात्रेण पाद्यादि तस्मात् सूक्ष्मेण कारयेत्" तस्मात् अष्टाङ्गलात्। . अथाग्नौकरणम् । तत्र गोभिलः। “उद्धृतताक्रम पृच्छति अग्नौ करिष्यामि करुष्वेत्यनुन्नातः पिण्डपिटय सबन्धुत्वाचेति” ॥ उदृत्य श्राइस्योपकरणातातमत्रम् उद्धृत्य
तातमित्यभिधानात् व्यञ्जनादिवर्ज प्रतीयते तथा च विष्णु पुराणम्। “जुहुयायञ्जनक्षारवर्जमन ततोऽनले । अत्र अग्नौ करिष्यामोति निर्देशात् गोभिलग्यो अग्नौ करिथामौत्यामन्त्रणं होयत इति सूत्रे अग्नौ करिथामौति श्रुतेः अग्नी करिष्यामि इति छन्दोगानां प्रश्नवाक्यं होष्यतः हवनं करिथत: पुरुषस्थान्येषान्त तानग्नौ करिष्य इति "प्रणतः प्रार्थयेत हिजान कुरुष्वेति च तैकतो दक्षिणाग्नि समाह्वयेत्" इति कल्पतरकृतब्रह्मपुराणवचनात् अग्नौ करिष्ये इति प्रश्नवाक्यम् अत्र कुरुष्वेति श्रुतेर्वैदिकप्रश्नोत्तरयोः प्रणवादित्वं प्रतीयते एवञ्च मुन्यन्तरवाक्ये प्रणवासत्त्वेऽपि प्रणवादित्व कल्पाते अग्नौ करिष्ये इति मन्त्रेण पृच्छतौति कर्कभाष्यकता: ऽस्य मन्त्रत्वाभिधानात् सुतरां तथा अतएव पिटदयितादि. ष्वपि सर्वत्र प्रणवादित्वेनोल्लेखः। पिण्डपियनवदित्यतिदेशेन वाहा सोमाय पिढमते स्वाहा अग्नये कव्यवाहनाय
For Private And Personal Use Only