________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धतत्त्वम् ।
२०८ पितृनावाहयिष्ये इत्यादि प्रश्श्रेषु भासनेषु ब्राह्मणोपविष्टदर्भयुक्तासनेषु दर्भानास्तोयं विश्वे देवाद्यर्थोत्सृष्टदर्भानास्तौर्य वश्वमाणमावाहनं कुर्य्यादित्यर्थः। यत्तु अनिरुद्धभट्टेन पादयोरधः कुशासनदानमुक्तं तत्र प्रमाणं न विद्म इति पतिसूईन्यं पितृब्राह्मणं पृच्छेदिति ऋज्वन्यत्।
अथ आवाहनम् । तत्र गोभिल: “यवानादाय प्रणवं कला विश्वान्देवानावाइयिथे इति पृच्छेत् आवाहयेत्यनुन्नातः विखे देवाः प्रागत शृणुताम इमं हवम् एदं वहिनिषौदत" प्रत्यावाघ यवान् विकिरेत्। "विश्वे देवाः शृणुतेमं हवं ये मेऽन्तरौक्षे उपद्यविष्टयेऽग्नि जिक्षा उतवो यजत्रा आसद्यास्मिन् वर्हिषि मादयध्वं पोषधयः समवदन्त सोमेन सह रान्ना यस्म कणोति ब्राह्मणस्तं राजन् पारयामसि” इति अत्र समवदन्तेति वकारयुक्ताः पाठः वदस्थैर्ये इत्यस्मात् धातोरिति गुषविष्णुलिखनात् व्यक्तमपरम् । अत्रावाहनानन्तरं कृत्यप्रदौपे यविकरणे यवोऽसोति मन्त्रलिखनं प्रमाणशून्यं पित, दयिता श्राद्ध कल्पादिषु तूष्णीमित्यभिधानात् । अत्र देवता. वाहने गृह्यादधिकं विप्राङ्गष्ठ ग्रहणमाह ब्रह्मपुराणम्"देवानाबारयिष्येऽहं प्राहुरावाहयख च। विप्राङ्गुष्ठं रहौत्वा तु विखान् देवान् समाह्वयेत्” । आवाहयखेति शाख्यन्तरौयं गोभिलकात्यायनाभ्यामावाहयेत्यभिधानात् । गोभिल: "पित्रातिलानादाय प्रणवं कृत्वा पितनावाहयिष्ये इति पृच्छति पावाहयेत्यनुजात: एत पितरः सौम्यासो गम्भोरेभिः पथिभिः पूर्विणेभिर्दतास्मभ्य द्रविणेऽह भद्र रयिञ्चन: सर्ववोरं नियच्छत । उशन्तस्त्वानिधौमाशन्तः समिधीमहि उशनुशत भावह पितॄन् हविषे अत्तवे। इत्युचावाय "पायान्तु नः पितरः सौम्यासोऽग्निखात्ताः पथिभिर्देवयानः अमिन् यन्न खधया
For Private And Personal Use Only