________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२०८
तवम् ।
a
तथा च
पृच्छति सर्वान् वा सववासमेषु दर्भानास्तोय्र्य्येति” पिवेत्र पित्रर्थदाने तत्त्रादौ जलगण्ड षप्रक्षेपः । ततो द्विगुणभुम्नकुंधपत्र त्रयं पितॄणाम् श्रासनार्थं दद्यात् एतच्च पादौ विश्ले देवपचे कृत्वा पितृपक्षे कर्त्तव्यं तथा च याज्ञवल्काः । " पाणिप्रचालनं दत्त्वा विष्टरार्थं कुशानपि । श्रावाहयेदनुज्ञातो विश्वे देवास इत्यृचा ॥ द्विगुणांस्तु कुशान् दत्त्वा उषन्तस्त्वेत्यूचा पितॄन् ॥ प्रक्षाल्यतेऽनेनेति प्रचालनं जलं तेन तूष्ण ब्राह्मणपाणी जल दत्त्वा विष्टरार्थम् आसनार्थमिति दोषकलिका कुशान् ऋजून् दद्यात् व्यक्तमाह श्राश्वलायनः । “अप: प्रदाय दर्भान् द्विगुणभुग्नानासनं प्रदाय" इति श्रासनमित्यनेन उपवेशनीयत्वप्रतीतेर्हस्ते तददानं प्रतीयते । कार्णाजिनि: “दर्भश्चैवासने दद्यात् न तु पाणौ कदाचन । पितृदेवमनुष्याणाम् एवं तृप्तिर्हि भवतो* ॥ अत्र पितृदेवमनुष्योपादानात् पार्वणादिश्राद विश्वेषां देवानां नित्यश्राडे सनकादि मनुष्याणामपि कुशासनदानं प्रतोयते । अत्र दैविकत्वेन कुशानां ऋजत्वमिति विशेषः । देवपितृविप्रयोः दक्षिणवामयोः कुशासनस्थापनमाह बाडसूत्रभाष्यधृतवचनम् । "पितृणामासनं दद्याद्दामपार्श्वे कुशान् सुधौः । दक्षिणेचैव देवानां सर्वत्र श्राद्धकसु” ॥ सर्वत्र दैवे पित्रे चं पवित्रपाणिः पवित्रयुक्त दक्षिणकरः पासोन उपविष्टस्तथा च छन्दोगपरिशिष्टम् । "सव्यः सोपग्रहः काय्यों दक्षिणः संपवित्रकः" इति "आसोन ऊई : प्रहो वा नियमो यक नेदृशः । तदासीनेन कर्त्तव्य न प्रम न तिष्ठत ॥ इति सव्यो वामकरः उपग्रहो बहुलकुशः श्रासौन उपविष्टः ऊर्हो दण्डवत् स्थितः प्रह्नः अवनतपूर्वकायः सबभेत्यनेन देवका चितृकार्य्यं च पवित्रपाणित्वमासीनत्वञ्च प्रवेषु श्राद्ध करिबे
I
For Private And Personal Use Only