________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
बारतत्त्वम् । हविषा संस्कृतानान्तु पूर्वमेव हि मार्जनम् ॥ मृत्म्रा युक्ताभिरशिच प्रोक्षणन्तु विधीयते” ॥ प्रदानार्थ श्राहार्थं उत् स्रष्टव्यं तदर्थं न नियोज्यमिति कल्पतरः । देवल: "चण्डालेन शुनावापि दृष्ट इविरयत्रियम्। विडालादिभिरुच्छिष्ट दुष्टमन विवर्जयेत् अन्यत्र हिरण्योदकस्पर्शादिति” तदनन्तर रक्षार्थमुकदपानमेकदेशे स्थापयेत् इति पिटदयिता। तथा च मनुः। “रक्षणाय तु यहत्तमुदकं श्राद्ध कर्मणि। तावदवन्ति पितरो यावत्तिष्ठति सोदकम्" इति दत्तं स्थापित प्रारकर्मणि बाई कर्तव्ये मोदकं पानमिति शेषः । . पथ पिण्डपिष्टयज्ञातिदेशः । तत्र गोभिल: "पिण्डपियनवदुपचारः पित्रे इति" पिनो पित्रादिषाटपुरुषिककले पिण्ड पिवयजवत् स्वरयोक्त पिण्डपिटयनरीत्या प्राचौनावौतित्व दक्षिणामुखत्वं पातितवामजानुत्व सतिलत्व दिगुणभुग्नकुपवयत्व ये चानवेति मन्त्रोच्चारणरूपतया उपचरणं कायमित्यर्थः । पत्र "अक्षयोदकदानन्तु प्रय दानवदियते। षष्ठेयव नित्य तत् कुन्नि चतु. कदाचन" इति छन्दोगपरिशिष्टवचनेन षष्ठया एवेत्यनेन गोत्रसम्बन्ध नाम्नां षष्ठान्तता प्रतीतौ न चतुर्थे त्यनेन तत्र चतुर्थी निषेधानुपपत्त्या पिण्ड षिव्यवदित्यतिदेशप्राप्त ये चात्रत्वेति मन्वस्थ तस्मै ते इत्यस्य निषेधेन्वयानुपपत्त्वा तद्युक्त मन्त्र निषेधोऽपि सङ्गच्छते। “एकोहिष्टस्य पिण्डे तु अनुशब्दो न युज्यते"
त्यति पावलायनराधपरिशिष्टानुशन्दनिषेधादनुयुक्त मन्त्र. निषेधवत् एतेन कुमासनानोमयोः ये चावत्वेत्यादिमन्त्रा स्यालिखनं मैथिलानां हेयम्।
अथ कुशासनम्। तत्र गोभिलः । “यित्रो हिगुणांस्तु दर्मान् पवित्रपारिषदद्यादासोन: सर्वत्र प्रश्रेषु पङ्क्तिमूईन्य
For Private And Personal Use Only