________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२०६
थाहतत्वम् । दानमन्त्रयोः पृथक्त्वाभिधानात् तदितरत्र च कुशासनगन्धाशबोत्सर्गदक्षिणादाने तन्त्रेणैव वाक्यरचना अतएव तुभ्यमिति पदेन प्रकृतवाचिनां निरपेक्षाणामेव पित्रादौनांसम्बोधनपदेन अपनीतानां तन्वेणोहेश्यत्वसम्भवात् तन्त्रेणेव खधा पदसम्बन्ध इति श्रादविवेकः । अत्र तु प्रकृतत्यनेन सविधानात् प्रपितामहमात्रस्य तुभ्यमित्यनेन नोपस्थितिः किन्तु सर्वनामत्वात् पिनादित्रिकाणां निरपेक्षाणामित्यनेन साहित्यासत्वन बहुवचनेनानुल्लेखातुभ्यमित्येक-वचनेनैवोल्लेख इति। एवच रायोका एतत्त इत्यादौ ते इत्यस्य तुभ्यं पदस्थानीयत्वेन तथात्वमिति। एष ते पिण्ड इत्यनन्तरं मन्वे “थे चात्र त्वामनुजांच त्वमनु तस्मै ते इति ते पदस्य गोभिलेन पुनरुपादानात् सामगेन थाइवाक्ये उभयं प्रयुज्यते तत्र प्रथमं ते इति तवे. त्यथै एवञ्च वाचानुज्ञानन्तरं गायत्रीजप उता: ते विशेषयति योगियाज्ञवल्करः । “प्रणवं पूर्वमुच्चार्य भूर्भुवः स्वस्ततः परम्गायत्रीप्रणवचाते जपे ह्येष उदाहृतः । तदनन्तरं देवताभ्य इति त्रिः पठेत् । ततः पुण्डरीकाक्षं स्मरेत् । “शङ्खचक्रधरं विष्णुविभुज पीतवाससम् । प्रारम्भे कर्मणां विप्रः पुण्डरीक स्मरेतरिम् ॥ इति वाक्यात् पुण्डरीकं पुण्डरीकाक्षम्। स्मरण फलं गारड़े। “अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा। यः स्मरेत् पुण्डरीकाक्षं सवायाभ्यन्तरः शुचिः" ॥ - चाचौयद्रव्यप्रोक्षणमाह वायुपुराण। “नाप्रोक्षितं स्पृशेत् किञ्चित् पैने देवेऽथ वा पुनः ॥ स्पृशेत् दद्यात् उपघातशङ्कायां मुज्जलप्रोक्षणं तत्रैव "खा चैव हन्ति श्राहानि दर्शनादेव भवशः। श्वविटशूकरसंस्पृष्टं दीर्घरोगिभिरेव च ॥ पतितः मलिनैश्चैव न स्पष्टव्यं कथञ्चन। अनं पश्येयुरेते यत्तन्त्र स्थावव्यकव्ययोः॥ उत्स्रष्टव्य प्रदानार्थं संस्कारस्वापदि मतः ।
For Private And Personal Use Only