SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१० श्राथतत्त्वम् । मदन्तोऽब्रुवन्तु ते अवन्त्वस्मान्" इति जपित्वा अपहतेसि तिलान् विकौर्य्य इति पूर्विणेभिरिति पूर्वैः कृतमित्यर्थे इनयो चेति इन्प्रत्यय इति गुणविष्णुव्याख्यानादिनस्य तहितत्वेन पूर्वशब्दस्याकार लोपात् तत्पदं सिद्धम् अत्र मूलभूतगोभिलग्रन्थे तद्भाष्यये पितृदयितायाश्ञ्च एतपितर इत्यनन्तरम् उशन्तस्त्वति लिखितेन मैथिलानामेतत् विपरीतलिखनं हेयम् आवाहनात् ब्राह्मणाचमनपर्यन्तं कर्ता विप्रैश्च विहितेतरशब्दोच्चारणं न काय्र्यम् । आवाहनात् वाग्यत चा उप'अर्शनादामन्त्रिता चैवं" इति कात्यायनवचनात् । अथ अर्घ्यं तत्र गोभिलः । "अप उपस्पृश्य यज्ञिय वृचचमसेषु पवित्रान्तर्हितेषु एकैकस्मिन् अप प्रसिञ्चति शत्रोदेवौति” अप उपस्पृश्य जलं स्पृष्ट्वा श्रत्र पिटमन्त्रोच्चारणं वीजं तथा छन्दोगपरिशिष्टे कात्यायनः । “विश्रामन्नानुहर आत्मालम्भेह्यवेक्षणे । अधोवायुसमुत्सर्गे प्रहासेनऽनृतभाषणे ॥ माजीरमूषिकस्पर्शे श्राकुष्टे क्रोधसम्भवे । निमित्तेषु च सर्वेषु कर्म कुर्वन्त्रपः स्पृशेत्” ॥ पित्रामन्नानुहरणे यज्ञादौ विहिते आत्मालम्भ हृदयस्पर्शे प्रवेक्षणे तस्यैव अधोवायुसमु सर्गे नोर्होद्वारे प्रहासे महति हास्ये न तु स्मिते प्राक्रुष्ट परुष" भाषणे क्रोधसम्भवे क्रोधोत्पत्तौ भाषणं विनाऽपि मनसा एषु निमित्तेषु सर्वत्र कर्मकरणकाले जलं स्पृशेत् नत्वाचामेत् । याज्ञवल्कयोsपि " रौद्रपित्तासुरान् मन्त्रान् तथा वैराभिचारिकान् । व्याहृत्यालभ्य चात्मानमपः स्पृष्ट्वान्यदाचरेत्” ॥ चमसास्तु "तच्छाखाश्चमसादोर्घाः प्रादेशाचतुरङ्गुलाः । तथैव उत्सेधतो ज्ञेयाश्चतुरस्रास्तु इत्यपि ॥ तच्छाखा यज्ञियवृक्ष-शाखाचतुरङ्गुलाः चतुरङ्गुल- विस्तृता तथैव चतुरङ्गुलपरिमाणा: उत्सेधतः ऊर्द्धतः । अत्र अर्ध्या पावस्थापनं For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy