________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् । लक्ष्येते। “शुक्ल पक्षे तिथि ह्या यस्यामभ्यदितो रविः। कृष्ण पक्षे तिथिया यस्यामस्तमितो रविः” । ..इति विष्णुधर्मोत्तरैकवाक्यत्वात्। तेन तिथिवैधे आपरालिकेतरपितकत्ये शुक्लकृष्णपक्षयो रवेरुदयास्ताभ्यां व्यवस्था। आपराहिके तु सपिण्डौ करणादौ हामहयादीत्यादिशब्दात् प्रागुल ययास्तमित्यादिना व्यवस्था। एतहिषय एव कालमाधवौयतं सुमन्तु वचनम्। “हाहन्तु व्यापिनी चेत् स्यायताहस्य तु या तिथिः। पूर्वस्यां निवपेत् पिण्डमित्याङ्गिरसभाषितम् ॥ तिथिविवेकेऽपि। पिटकत्ये च पूर्वाह्न मध्याह्नविहिते संशये विष्णुधर्मोत्तरवचनात् शुक्लपक्षकृष्णपक्षभेदेन व्यवस्था। एवञ्च प्रागुक्त विष्णुधर्मोत्तरवचने उपवासच कर्त्तव्यः कथमित्यत्रोपवासपदमपराह्नविहिततरपिढकत्यदेवकृत्योपलक्षकम् एतच्च प्रत्युत्तरवचने उपवासमित्यनभिधाय कर्ममावनिर्देशात् कमाणौति बहुवचननिर्देशाचावगम्यते। अपराह्नविहितन्तु ययास्त सविता यातीत्यस्य विषयो हेतुवबिगदखरसादित्य तम्। एतच्च उभयदिनापरा लाभे नेयम्। यत्र चोभयदिनेऽपि न तल्लाभस्तत्र दर्शतरतिथिषु । “अपराहे तु संप्राप्ते अभिजिद्रोहिणोदये। यदव दीयते जन्तोस्तदक्षयमुदाहृतम्" ॥ इति मत्स्यपुराणवचनादपरदिने गौणापराह्ने श्राद्धम्। अभिजिदएमघटिका रोहिणं नवमघटिका मुख्यापराह्नस्तु पञ्चधाविभक्तदिनचतुर्थांशो यथा “प्रातःकालो मूहत्ता स्त्री न सङ्गवस्तावदेव तु। मध्याइस्विमूहूर्तः स्यादपराह्नस्ततः परम् । सायाङ्गस्त्रिमुहतः स्यात् श्राद्ध तन न कारयेत् । राक्षसो नाम सा वेला गहिता सर्वकर्मसु” ।
मनु सपिण्डीकरणस्यापराहिकत्वे किं मानमितिचेदप
For Private And Personal Use Only