________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्राइतत्वम् ।
१९८
भ्याह यमः। “पटव्यः पर्वता: पुण्या मद्यस्तीर्थानि यानि च। सर्वाण्य खामिकान्याइन हि तेषु परिग्रहः ॥ पुण्या इति विशेषणादटव्यो नैमिषाद्याः पर्वता हिमालयाद्या नद्योगङ्गाद्यास्तीर्थानि पुरुषोत्तमादिक्षेत्राणि वाराणस्याद्यायतमानि च। स्वाम्यभावे हेतुमाह न हितैष्विति। परिग्रहो यथेष्टदानविक्रयणादिविनियोगलक्षणः ।
देवल: “श्रावस्य पूजितो देशो गया गङ्गा सरस्वती। कुरुक्षेत्र प्रयागश्च नैमिषं पुष्कराणि च ॥ नदीतटेषु तीर्थेषु शैलेषु पुलिनेषु च। विवित्तोष च तुष्यन्ति दत्तेनेह पितामहा:" ॥ विविक्तं विजनं ततश्च तथाविधान् ब्राह्मणान् स्वागतादिना पूजयित्वोपवेशयेत्। श्राद्धार्थ यहेद्या प्रवेशयितव्य तदुत्तरदिशा निसारयितव्यं तद्दक्षिण दिशा "उत्तरेणाहरवेद्यां दक्षिणेन विसर्जयेत्” इति वायुपुराणात् । वैदिरत्र दक्षिणाप्लवनदेशः । याज्ञवल्काः । अपराह्ने समभ्यञ्चा खागतेनागतांस्तु तान्। पवित्रपाणिराचान्तानासनेषुपवेशयेत्” । उभयत्रेति देवपक्षे पिटपक्षे चेत्यर्थः । एवं माता. महपक्षेऽपि पृथक् वैश्वदेवब्राह्मणं मातामहब्राह्मणञ्च तन्त्रं वा वैश्वदैविकमिति एवं पिपक्ष मातामहपक्षार्थमेकं वैश्वदेवब्राह्मणोपवेशनम् एवं ब्राह्मणानामसम्पत्ती पक्षत्रयासनेषु दर्भवटुवयोपवेशनम्। - अथ श्राइदेवाः । तत्र श्राइभेदे देवताभेदमाह वृहस्पतिः । "इष्टिश्राद्धे क्रतुदक्ष: सत्योनान्दोमुखे वसुः। नैमित्तिके कालकामौ काम्य च धरिलोचनौ ॥ पुरूरवा माद्रवाश्च पावणे समुदाहृतौ ॥ इष्टिश्राद्धे इच्छाशाई नैमित्तिके एकोद्दिष्टे । "एकोद्दिष्टञ्च यच्छाई तन्नैमित्तिकमुच्यते। तदप्यदैवं कर्त्तव्यमयुग्मानाशयेहिजान्” ॥ इति भविष्यपुराणात्। एवञ्च
For Private And Personal Use Only