SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८८ श्राद्धतत्त्वम् । श्रुतिः ॥ तद्विष्णोरिति मन्त्रेण मज्जेदप्स, पुनः पुनः । गायत्री वैष्णवो ह्येषा विष्णोः संस्मरणाय वै” ॥ ततश्च श्रायादौ " तहिष्णोः परमं पदं सदा पश्यन्ति सूरयः दिवीव चक्षुरात तम् । इत्यनेन विष्णु स्मरेत् । अग्निपुराणम्। " श्रर्चयित्वा जगन्नाथं शुभं कमी समाचरेत् । दत्त्वा देवदेवाय योजयेत् । उपयुञ्जयेत् कर्माणि तच्छ षाण्युपयुञ्जयेत्” ॥ लिङ्गपुराणे “ शालग्राम शिलाग्रे तु यच्छ्राद्ध क्रियते नृभिः । तस्य ब्रह्मान्तिकं स्थानं तृप्ताश्च पितरो दिवि ॥ ततश्च शाल- ग्रामे विष्णु' संपूज्य वाडीयाग्रं दद्यात् । ब्रह्मपुराणे । “परकौय ग्टहे यस्तु स्वान् पितृन् तर्पयेलड़ः । तद्भूमिखामिनस्तस्य हरन्ति पितरो बलात् । अग्रभागं ततस्तेभ्यो दद्यात् मूल्यञ्च जौवताम् ॥ गृह इति भूमात्रपरम् । यज्ञ स्वामिपिटहरणस्य हेतुत्वेनाभिधानानात् मूल्यदानाग्रदानयोः प्रत्येक चरणनिवर्त्तकत्वेन वैकल्पिकत्वं स्मृतिशास्त्रे विकल्पस्तु श्राकाङ्गापूरणे सति” इति भविष्यपुराणात् । ततश्च श्राद्धविघातनिवर्त्तकत्वेन तदङ्गत्वात् पिटरीत्या भूखामि पितृभ्यः प्रथमती देयम् । ततः पार्वपादौ प्राचौनावौतित्वादिना नान्दौमुखे उपवीतित्वादिना इति । अत्र पितृपदस्य प्राप्तपितृलोकमाचपरत्व प्रेतानां हरणासम्भवात् सुतरां स्वधेति निर्देश्यं “ खधाकारा परित्यागौ सर्वेषु पितृक सु” । इति श्राद्धकाण्डे विष्णुवचनात् प्रमौतमात्र परत्वे तु " न खधाञ्च प्रयुञ्जीत प्रेतपिण्डे दशाहिके” इति ऋष्यशृङ्गवचने दशाहिकग्रहणादन्यत्र स्वधाप्रयोगादत्रापि तथा । श्रसवर्णोई देहिकनिषेषस्य भ्रात्रादि प्रकरणीयत्वादन्यभूमात्रेऽग्रदानमिति भौषतर्पणे उक्तम् । श्रीदत्तोऽप्येवम् । एतच्च खभूमावस्वामिकायाञ्च भूमौ न दद्यात् अखामिका ८. For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy