________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धतश्वम् ।
१.३०
" शुचि देशं विविक्तञ्च गोमयेनोपलेपयेत् । दक्षिणा प्लवनचैव प्रयत्नेनोपपादयेत् ॥ इति मनक्त गोमयोपलिप्तदेशे उपविशेत्" आसीन ऊङ्घः प्रहो वा नियमो यत्र नेदृशः । तदासौनेन कर्त्तव्यं न प्रह्वेन न तिष्ठता" इत्यादि छन्दोगपरिशिष्टात् श्रासोन उपविष्ट ऊर्द्धा दण्डवत् स्थितः प्रह्वोऽवनत पूर्वकायः । जानुपातं विशेषयति वशिष्ठः । दक्षिणं पातयेज्जानु देवानुपचरन् सदा । पातयेदितरज्जानु पितॄन् परिचरन्नपि
इतरद्दामम् ।
अथ श्रादेशाः । यमः । " रूक्षं कमियुतं क्त्रि सङ्घी कनिष्टगन्धिकम् । देशं त्वनिष्टशब्दञ्च वर्जयेत् श्राद्धकर्मणि" रूक्षं धूलियुतं क्लिन्नं पङ्गिलम् अनिष्टगन्धिकम् असुरभिगन्धम् अनिष्टशब्द प्रतिकूलशब्दम् । विष्णुः । " न म्लेच्छविषये श्राद्धं कुर्य्यानेच्छ ेत्तु तं तथा । चातुर्वर्ण्य व्यवस्थानं यस्मिन् देशे न विद्यते । तं म्लेच्छ देशं जानीयादाय्यावर्त्तमतः परम् ॥ शङ्खलिखितो “ नेष्टकारचिते पितृन् सन्तर्पयेत्” इति ब्रह्मपुराणं “पृथक् पृथक् चासनेषु तिलतैलेन दौपकाः । अविच्छिन्नास्तथा देयास्ते तु रचन्ति वै द्विजान् ” ॥ आसनेषु तत्सन्निधानेषु अविच्छिन्नाः प्रच्छादनावध्यवस्थायिनः । रक्षन्ति श्राद्धमितिशेषः । दिजा इति सम्बोधनम् । ततो वास्तुपुरुषाय नम इति वास्त्वञ्च कुय्यात् । " श्राद्धाधिकरणे यत्र नाचितो वास्तुदेवतः । तत्र शून्यं भवेत् सर्वं रक्षोविघ्नादिभिर्हितम् ॥ तस्माद्दास्त्वच्च' नं कार्य्यं सम्यक् सम्पदमौप्तभिः” इति राघव - भट्टष्टत- वास्तुशास्त्र - क्वद्यम वचनात् । योगियाज्ञवल्काः । “ध्यायेनारायणं नित्यं स्नानादिषु च कर्मसु । प्रायश्चित्त्यपि सर्वस्माहष्कृतान्मुच्यते पुमान् ॥ प्रमादात् कुर्वतां की प्रच्यवेताध्वरेषु यत् । स्मरणादेव तद्विष्णोः सम्पूर्ण स्यादिति
For Private And Personal Use Only