________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
बादतत्त्वम् ।
१८५
धृतवचनाञ्च । दर्मवटुल क्षगामाह रत्नाकर एल्यसंग्रहः । “ऊईके शो भवेत् ब्रह्मा लम्बकेशस्तु विष्टरः। दक्षिणावर्तको ब्रह्मा वामवर्तस्तु विष्टरः” ॥ इति यादृक् ब्रह्मा तादृक् क्रमेण ब्राह्मण इति भाव्यम् । शान्तिदीपिकायाञ्च आपस्तम्बः । “सप्तभिनव भिर्वापि साईहितयवेष्टितम्। प्रणवेनैव मन्त्रेण हिजः कुर्यात् कुहिजम्” इति नवभिरित्यर्थः पञ्चभिरिति कर्मोपदेशिन्यां पाठः दर्भसंख्या विशेषाभिधानं छन्दोगेतरपरम् । “यन्जवास्तुनि मुध्याञ्च स्तम्बे दर्भवटी तथा। दर्भसंख्या न विहिता विष्टगस्तरणेष्वपि । इति छन्दोगपरिशिष्टात् ब्राह्मणप्रतिनिधित्वेन गोभिलरो कमण्डलु दर्भ वटं वा निधायेति दृष्ट प्रागुक्तवचनप्राप्तञ्च दर्भवटुरूप दर्भचयमादाय कर्मकरणे यस्य प्रेषस्य प्रश्नस्यानुप्रषं प्रत्युत्तरमवाधितं तद्युक्त कर्मणोऽभिधानात् निमन्त्रि तोऽस्मि टप्तास्मः इति प्रत्यु. तराभावात् निमन्त्रणप्तिप्रनाभावः। न च दर्भब्राह्मण पक्षे होवैवावसोः सदने सौदामौत्यविकृतमेव वक्तव्यमिति भट्टभाष्यदर्शनादवापि निमन्वितोऽस्मौत्य नेन वक्तव्यमिति वाचं “यावा उभयञ्चिकोर्षेत् होटत्वं ब्रह्मत्वं च तेनैव कल्पेन छत्रमुत्तरासङ्गमुदक कमण्डलु दर्भवटुं वा ब्रह्मासने निधाय" इति गोभिलसूत्रण होतुब्रह्म कर्मकर्तत्वेन विधानात् तत्र सौदामोत्यस्य प्रतिनिधित्वारोपवेशनेन समवेतार्थत्वात् एतेनैवेत्येवकारेण सौदेत्यस्य कल्पनाया प्रयुक्तत्वाच्च अत्र तु निमत्रितोऽस्मोत्यस्य सर्वथैवासमवेतार्थत्वेनायुक्ताव कुरुष्वेत्यादि प्रत्युत्तराणान्त्वन्येनापि सम्भवादनुज्ञादीनां कर्तव्यता एव । एवञ्च दर्मवटी श्रावस्य करणेऽपि "अविच्छिन्ने कथम्भावे यत् प्रधानस्य पठ्यते । अविज्ञातफलं कम्म तस्य प्रकरणागता" ॥ इति न्यायेन श्राद्धाङ्गत्वात् कर्त्तसंस्कारकत्वाच्च निमन्त्रणा भावेऽपि सन्निरामिषभोजनमैथु नवर्जनयोः कर्त्तव्यतेति।
For Private And Personal Use Only