________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१८४
श्रातत्त्वम् ।
रत्नाकरौ । यमः प्रार्थयेत प्रदोषान्ते भुक्वान्नं शयितान् द्विजान् । सर्वायासविनिर्मुक्तः कामक्रोधविवर्जितः ॥ भवितव्यं भवद्भिश्च श्वोभूते श्राद्धकर्मणि । ते तं तथेत्यविघ्न न याति चेद्रजनो सुखम्”॥ प्रार्थयेत निमन्त्रणपूर्वकं नियमं श्रावयेत् । तनियममाह सर्वायासेति ते ब्राह्मणास्तं निमन्त्रयितारं तथेत्यूचुरिति शेषः । श्रवैकब्राह्मणनिमन्त्रणपचेऽपि प्रक्कृतावूद्दाभावान्न बहुवचनस्थाने एकवचनोहः नवावाधः वैभक्तिकार्यापेक्षया प्राथमिकत्वेन बलवतः प्रातिपादिकार्थस्य समवेतत्वेन नियोज्यत्वात् किन्तु श्रविकृत एव मन्त्रः पाठ्यः मत्स्यपुराणेऽपि त्वं मयात्र निमन्त्रित इत्य ुपक्रम्य बहुवचनान्त मन्त्रपाठाच्च तद्यथा । " दक्षिणं जानु चालम्य त्वं मयात्र निमन्त्रितः । एवं निमन्त्रा नियमान् श्रावयेत् पैटकान् बुधः " ॥ तन्नियममाच "अक्रोधनैः शौचपरेः सततं ब्रह्मचारिभिः । भवितव्यं भवविश्व मयात्र श्राद्धकर्मणि” ॥ प्रकृतावेवं प्राप्तत्वात् एकोद्दिष्टे अपि नोहः । एवं देवताभ्यः पितृभ्यश्व इत्यप्यना पाठ्यं पितृपदस्याग्निस्वात्तादिपरत्वात् अत्र परर्गदने निमन्त्रणे सर्वायासेत्यस्य न पाठः खः पदानन्वयात् किन्त्वक्रोधनैरित्यस्य पाठ: अत्र निमन्त्रित इत्यस्यातौतमात्र प्रकाशकत्वात् श्राद्ध: कर्त्तुं त्वां निमन्त्रये इति लड़न्त एव प्रयोगो युक्तः श्रतएव विकृताकोद्दिष्टप्रयोगे विप्र त्वामहं निमन्त्रय इति वराहपुराणे लड़न्त एव प्रयोग उक्त इति तत्त्वम् ।
ब्राह्मणसम्पत्तौ कुशमयब्राह्मणे श्राद्धमुक्तं श्राविवेके । "निधायाथ दर्भचयमासनेषु समाहितः । प्रेषानुप्रैषसंयुक्तं विधानं प्रतिपादयेत्” ॥ इति तद्धृतवचनात् "ब्राह्मणानामसम्पत्तौ कृत्वा दर्भमयान् द्विजान् । श्राद्धं कृत्वा विधानेन पञ्चाद्दिप्रेषु दापयेत्” ॥ इति श्रासुत्रभाष्यकार समुद्रकर
For Private And Personal Use Only
.