________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१९२
श्राद्दतत्त्वम् ।
पुराणम्। “अमावास्यां यक्रियते तत्पार्वणमुदाहृतम् । क्रियते वा पर्वणि यत् तत्पावणमिति स्मृति:" ॥ अत्र यदि त्यादैरुभयनाभिधानेन पिकल्पार्थ वाशब्देन च पार्वणस्य लक्षणहितयमुक्त पर्वणि यक्रियते इत्यनेनामावास्यायाः पर्वत्वात्तच्छाइस्य वैदिकप्रयोगाधौनयौगिकत्वेन पार्वणत्यप्राप्ती अमावास्यायां यत् पृथगुपादानं तदमावास्याश्राद्धस्य रूढित्वार्थ तेन पार्वणेन विधानेन इत्यादौ यौगिकनानावयवशत्यपेक्षया एकस्या एव समुदायश तलघुत्वात् अमावास्या पावणधम्मातिदेशो लभ्यते न तु पूपादिद्रव्याष्टकादिपावणधर्ममातिटेशः । अतोऽमावास्यायामष्टम्यादिपर्वणि च तन्निमित्तक-श्राद्धे पार्वणश्राद्धम् अन्यत्र पार्वणविधिना श्राद्धमित्यभिलाप विशेषः ।
ब्राह्मणानामन्त्रप्रति ब्राह्मणानामन्वा निमन्वा श्राद्धं कुर्यात् पूर्वार्वा पूर्वदिने वा निमन्त्रणं नत्वामन्त्रणं यत्र प्रत्याख्याने प्रत्यवायस्तनिमन्त्रणं यत्र प्रत्याख्याने कामचारस्तदामन्त्रणमिति पाणिनिसूत्रभाष्ये भेदेनोपादानात् अतएव निमन्त्रगातिक्रमनिषेधमाह। “अनिन्द्य नीयामन्त्रितो नातिक्रामदिति” नात्र पूर्वापरदिननिमन्त्रणे इच्छाविकल्पः किन्तु पूर्वदिनासामर्थं परदिने तथाच देवलः। “ख: कस्मिोति निश्चित्य दाता विप्रानिमन्त्रयेत् । निरामिषं सकङ्गत्वा सर्व सुप्तजने रहे। असम्भवे परेार्वा ब्राह्मणांस्तान्त्रिमन्वयेत् ॥ अत्र निश्चित्येति पदानिशये निरामिषसतत् भोजनस्याङ्गत्वं यद्यपि निश्चयोऽत्र श्वोभावि कम्मणि प्रत्य हसम्भवादशक्यस्तथापि शास्त्रप्रतिपादित खः कर्तव्यत्वज्ञानमात्रविवक्षितः । अतो यत्र तादृक् ज्ञानं नास्ति तत्र तदङ्गरहिते नापि श्राई कर्तव्यम् । वराहपुराणम् । “वस्त्रशौचादिकर्त्तव्यं श्वः कर्तास्मोति जानता। स्थानोपलेपनञ्चैव कला विप्राविमन्वयेत्। दन्तकाष्ठञ्च विसृजेत् ब्रह्मचारी शुचिर्भवेत् ॥ विसृजेत् शाडौयब्राह्मणेभ्यो दद्यादिति श्राद्धचिन्तामणिः। एतच्च पार्वणप्रकृतिकत्वात् सर्वश्राद्धेऽप्यायाति प्राभ्युदयिके तु श्राददिन एव निमन्त्रणं प्रातरामन्त्रितान् विप्रानिति छन्दोगपरिशिष्टात्। श्राइदिने योषित् प्रसङ्गोतरस्य निमन्त्रणमाह
For Private And Personal Use Only